________________
९/८- ९]
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
नवमोऽध्यायः
एता द्वादश भावना विरचिता वैराग्यसंवृद्धये विधानन्दिभुवानुरागवतो धर्मस्य धीमच्छ्रिये । दोषश्रुतसागरेण विदुषां दोषौघविच्छित्तये
येऽन्तः सम्यगनुस्मरन्ति मुनयो नित्यं पदं यान्ति ते ॥
अथ परीषद्दसन फलप्रदर्शनेनोत्साहनार्थं सूत्रमिदमाहुः -
मार्गाच्यवननिर्जरार्थं परिषोढव्याः परीषहाः ||८||
२९१
I
मार्गात् संवरणलक्षणादच्यवनमप्रच्युतिर स्खलनमिति यावत् मार्गाच्यवनम् | निर्जरा : कर्मणां गलनं पतनं शटनमेकदेशेन क्षयकरणमित्यर्थः । मार्गाच्यवनं निर्जरा च मार्गाच्यवन निर्जरे तयोरर्थः प्रयोजनं यस्मिन् परो पहनकर्मणि तत् मार्गाच्यवननिर्जरार्थम् । परिषोढव्याः परि समन्तात् सहनीया सर्पिणीयाः क्षमितव्या इत्यर्थः । ते के ? परीषदाः । १० मक्ष्यमाणलक्षणोपलक्षिताः क्षुधादयो द्वाविंशतिः । अथवा मार्गः सम्यग्दर्शनज्ञानचारित्राण तस्मादच्यवनं तदनुशीलनं तदभ्यसनम्, तदर्थं निर्जरार्थच्च परीपहाः षोढव्याः । तेषां सहनेन कर्मणामागमनद्वाराणि पिहितानि भवन्ति । तच संवर एव कथ्यते । औपक्रमिकं कर्मणां फलं सुजाना मुनयो निर्जीणकर्माणञ्च क्रमान्मोक्षं लभन्ते । तेनायमर्थ:-संवरनिर्जरामोक्षाणां साधनं परीषद्दनमित्यर्थः ।
अथ परीषह्स्वरूपं परीषद्दसङ्ख्याश्च परिज्ञापयितुं सूत्रमिदमाद्दुःक्षुत्पिपासाशीतोष्पदंशमशकनाग्न्यार तिस्त्रीचर्यानिषद्याशय्याको शवधयाचनाऽलाभरोगतृ एस्पर्श मल सत्कार पुरस्कारप्रज्ञाज्ञानादर्शनानि ॥ ९ ॥
१५
क्षु बुभुक्षा, पिपासा च उदकादिपानेच्छा, शीत "शैशिर्यम् उप्णश्च परिताप- २० लक्षणः, दंशमशकाच वनमक्षिकाः क्षुद्रजन्तुविशेषाः, नग्नस्य भावः कर्म वा माग्न्यम्, नाभ्यञ्च मरतिंध स्त्री च चर्या च निषया च शय्या च आक्रोश वधा याचना च अलाभश्च रोग तृपस्पर्शश्च मला सत्कारपुरस्कारश्च प्रज्ञा च अज्ञानच अदर्शनच तानि रायोकानि । इतरेतरद्वन्द्रः । एते सर्वे वेदनाविशेषाः द्रविंशतिपरीषदाः मुमुक्षुणा सहनीयाः । सख्या निरूपिता । इदानीं श्वरूपं निरूप्यते-यो मुनिर्निरवद्यमाहारं मार्गयति तस्याहारस्याप्राप्तौ २५ वारा वा अप्रनष्टवेदनोऽपि सन् अकालेऽयोग्यदेशे च भुक्तिं नेच्छति, डावश्यकपरिणमीषदपि न सहते, ज्ञानध्यानभावनापरो भवति, बहून वारान् स्वयमेवानशनम मौदर्य कृतवान् वर्तते, अनेकवारांश्च परकारितमनशनमवमौदर्यञ्च कृतवान् वर्तते,
१ शैार्यम् आ० ० ० २ उष्णञ्च परितापलक्षणम आ०, ५०, ज० ।