________________
२९०
[९/
तत्त्वार्थवृत्ती नीरक्षीरवदङ्गतोऽपि यदिमेऽन्यत्वं ततोऽन्यद्शं
साक्षात्पुत्रकलत्रमित्रगृहरैरमादिकं मत्परम् ॥ अझं शोणितशुक्रसम्भवमिदं विण्मूत्रपात्रं न च
स्नानालेपनधूपनादिभिरदः पुतं भवेज्जातुचित् । कर्पूरादिपवित्रमत्र निहितं तशापवित्रं यथा ।
पीयूषं विषमङ्गनाधरगतं रखत्रयं शुद्धये ॥ स्पर्शानागपती रसात्तिमिरगाद् गन्धात् क्षयं षट्पदो
रूपाच्चैव पतङ्गको मृगततिर्गीतात् कषायापदाम् । शों दोलिधर्मपुत्रचमरा दृष्टान्तभाजः क्रमा
द्धिसादेर्धनसम्पदादिकगणः कर्मास्रषः किं मुदेः ।। धाराशौ जलयानपात्र विवरप्रच्छादने तद्गतो
यद्वत् पारमियति विघ्नविगतः सत्संवरः स्यात्तथा । मार्गदर्शकृत चरित्रानामावविक्षिणादार जी महाराज
बैराग्येण परीपक्षमतया संपद्यतेऽसौ चिरात् ।। श्वभ्रादौ विधियोगतो भवति या पापातुबन्धा च सा
तामाप्नोति कुधीरबुद्धिकलितः पुण्यानुबन्धा परा। गुप्त्यादिश्च परीपहादिविजयाद्या सत्तपोभिः कृता
सद्भिः सा प्रविधीयते मुनियरः चेत्थं द्विधा निर्जरा । पाताले नरका निकोनिलयो मध्ये त्वसंख्ये मताः
सहिपमहार्णवाश्च गिरयो नद्यो मनुष्यादयः । सूर्याचन्द्रमसादयश्च गगने देवा दिवीत्थं विधा
लोको वातनिवेशितोऽस्ति न कृतो रुद्रादिभिः शाश्वतः ।। सिद्धानन्तगुणा निकोतयपुषि स्युः प्राणिनः स्थावरैः
लोकोऽयं निचितस्त्रसत्यवरपश्चाझवदेशान्षयम् । दुःप्रापं खबिहकसुधर्मविषया भाव विराग तपो
धर्मद्योतसुरखा मुमोचनमियं बोधिर्भवेद् दुर्लभा ।। लक्ष्म प्राणियादि सद्विनयता मूलं क्षमादि स्मृतम्
स्वालम्बस्तु परिग्रहत्यजनता धर्मस्य सोऽयं जिनैः । प्रोक्तोऽनेन विना भ्रमन्ति भविनः संसारघोराणवे
तस्मिन्नभ्युदयं भजन्ति सुक्षियो निःश्रेयस जाति ॥
२०