SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ २९० [९/ तत्त्वार्थवृत्ती नीरक्षीरवदङ्गतोऽपि यदिमेऽन्यत्वं ततोऽन्यद्शं साक्षात्पुत्रकलत्रमित्रगृहरैरमादिकं मत्परम् ॥ अझं शोणितशुक्रसम्भवमिदं विण्मूत्रपात्रं न च स्नानालेपनधूपनादिभिरदः पुतं भवेज्जातुचित् । कर्पूरादिपवित्रमत्र निहितं तशापवित्रं यथा । पीयूषं विषमङ्गनाधरगतं रखत्रयं शुद्धये ॥ स्पर्शानागपती रसात्तिमिरगाद् गन्धात् क्षयं षट्पदो रूपाच्चैव पतङ्गको मृगततिर्गीतात् कषायापदाम् । शों दोलिधर्मपुत्रचमरा दृष्टान्तभाजः क्रमा द्धिसादेर्धनसम्पदादिकगणः कर्मास्रषः किं मुदेः ।। धाराशौ जलयानपात्र विवरप्रच्छादने तद्गतो यद्वत् पारमियति विघ्नविगतः सत्संवरः स्यात्तथा । मार्गदर्शकृत चरित्रानामावविक्षिणादार जी महाराज बैराग्येण परीपक्षमतया संपद्यतेऽसौ चिरात् ।। श्वभ्रादौ विधियोगतो भवति या पापातुबन्धा च सा तामाप्नोति कुधीरबुद्धिकलितः पुण्यानुबन्धा परा। गुप्त्यादिश्च परीपहादिविजयाद्या सत्तपोभिः कृता सद्भिः सा प्रविधीयते मुनियरः चेत्थं द्विधा निर्जरा । पाताले नरका निकोनिलयो मध्ये त्वसंख्ये मताः सहिपमहार्णवाश्च गिरयो नद्यो मनुष्यादयः । सूर्याचन्द्रमसादयश्च गगने देवा दिवीत्थं विधा लोको वातनिवेशितोऽस्ति न कृतो रुद्रादिभिः शाश्वतः ।। सिद्धानन्तगुणा निकोतयपुषि स्युः प्राणिनः स्थावरैः लोकोऽयं निचितस्त्रसत्यवरपश्चाझवदेशान्षयम् । दुःप्रापं खबिहकसुधर्मविषया भाव विराग तपो धर्मद्योतसुरखा मुमोचनमियं बोधिर्भवेद् दुर्लभा ।। लक्ष्म प्राणियादि सद्विनयता मूलं क्षमादि स्मृतम् स्वालम्बस्तु परिग्रहत्यजनता धर्मस्य सोऽयं जिनैः । प्रोक्तोऽनेन विना भ्रमन्ति भविनः संसारघोराणवे तस्मिन्नभ्युदयं भजन्ति सुक्षियो निःश्रेयस जाति ॥ २०
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy