SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ ९-७ ] नवमोऽध्यायः २८५ नियतिलक्षणो विषयव्यावृत्तिरूप इत्यर्थः निष्परिग्रद्दतालम्बनो धर्मो भवति, अस्य धर्मस्यालाभान् प्राणिनोऽनादिकाले संसारे पर्यटन्ति पापकर्मोदयसमुत्पन्नमसातं भुञ्जते, धर्मस्य तु प्राप्तौ नानाभ्युदयसुखं भुक्त्वा परमनिर्वाणं लभन्ते इति चिन्तनं कुर्वतो मन्यजीवस्य धर्मे अकृत्रिमः स्नेो भवति तेन' तु सदा तं प्रतिपद्यते इति धर्मानुप्रेक्षा । १२३ एवं द्वादशानुप्रेक्षा सन्निधाने जीव उत्तमक्षमादीन् धरति तेन त्वतिशयेन संवरो भवति । अनुप्रेक्षां भावयन् ५ पुमान् उत्तमक्षमादीन् प्रतिपालयति परीषहांश्च सहते तेन द्वयोर्मध्येऽनुप्रेक्षाग्रहणम् । भवन्ति चात्र काव्यानि -- to भुषने न कोपि शरणं दृष्टो भवश्चैकता मार्गदर्शक :- आचार्य श्री सुविधियतया इस स्तिरियं कर्मास्त्रत्रः संवरः । सारं निर्जरणं विवेरसुखकृल्लोको दुरापा भवे बोधिदुर्लभधर्मं यत्र सदनुप्रेक्षा इति द्वादश ॥ ४ सदुहम्बोधचरित्ररननिचयं मुक्त्या शरीरादिकं न स्थेयोऽतडित सुरेन्द्रवनुरम्भोबुदबुदाभं कचित् । एवं चिन्तयतोऽभिपङ्ग विगमः स्याद्भुतमुक्ताशने यसलियेऽपि नोचितमिदं संशोधनं श्रेयसे || नो कश्चिच्छरणं नरस्य मरणे जन्मादिदुः खोत्करे व्याघ्राघातमृगात्मजस्य विजने बान्धौ पतत्रेरिव । पोताद् भ्रष्टतनोर्धनं तंतुरमा जीवेन पुत्रादयो नो यान्त्यन्यभवं परन्तु शरणं धर्मः सतामतः ॥ जीवः कर्मवशाद् भ्रमन् भववने भूत्वा पिता जायते पुत्रश्चापि निजेन मातृभगिनीभार्यादुहित्रादिकः । राजा पतिरसौ नृपः पुनरिहाप्यन्यत्र शैलूपवत् नानावेषधरः कुलादिकथितो दुःख्येव मोक्षाहते || संसारप्रभवं सुखासुखमथो निर्वाण सि भुजेऽहं खलु केवलो न च परो बन्धुः श्मशानात् परम् । नात्येव सहायता जति मे धर्मः सुशर्मद्रुमः स्फूर्जज्जीवनदः सदाऽस्तु महतामेकत्वमेतच्छ्रिये ।1 नोऽनित्यं जडरूपमेन्द्रियमान्ताश्रितं वयत् सोऽहं तानि बहूनि चाश्रयमयं खेदोऽस्ति सङ्गादतः । .. १० १५ ܐ १ तेन सदा ० ० ० २ भवति चात्र काव्यम् आ० द० ज० २०. ६० ज० । ४ ० . इ० अ० प्रतिपु न सन्ति पते लाकाः । ५ तनुः शरीरम् जीवेन अमा-मह इत्यर्थः । ३७
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy