________________
तत्त्वार्थवृत्ती
[15
स्पर्शनरसनप्राणचक्षुःश्रोत्राणि इन्द्रियाणि यथासंख्यं गजमत्स्यभ्रमर शलभमृगादीन् दुःखावे पातयन्ति को मानमायालोमाश्च शिपिविष्टबाहुबलिकृष्णचमरादिवन बधबन्धापकीर्तिपरिक्लेशप्रभृतीन् प्रतिपादयन्ति । इह जन्मनि परत्र च नरकादिगतिगर्तषु नानादुःखाग्नि प्रज्वलितेषु पर्यायन्ति । एवमाद्यान्नयदोषानुचिन्तने भव्यजीवस्य उत्तमक्ष्मादिभिः शुभम५ तिर्न परिस्खलतीत्याखवानुप्रेक्षा | ७ | यः पुमान् कच्छपवत् संवृतात्मा भवति तस्यापदो न भवन्ति विकृता इव । यथा महासमुद्रे नौकायाः छिद्रपिधाने विद्यमाने कमेण प्रजन नायो निमज्जनांचा भवदिधाने तु निर्विघ्न बाञ्छित देशान्तरप्राप्तिर्भवति तथा कर्मागमनद्वारसंवरणे सति श्रेयः प्रतिबन्धो न भवति । " एवमाभ्यायतो जीवस्य संवरणे नित्यमेवोद्यम उत्पद्यते संत्रराक्ष निर्वाणपदप्राप्तिर्भवतीति १० संवरानुप्रेक्षा ।८१ अबुद्धिपूर्वा कुशलमूला च निर्जरा द्विप्रकारा भवति । तत्रा, बुद्धिपूर्वी अकुशलानुबन्धापरनामिका नरकादिषु कर्म फलोदयजा जायते । परीपसदने तु शुभानुबन्धा निरनुबन्धा च द्विप्रकारापि कुशलमूला निर्जरा उच्यते । एवं निर्जरायाः दोषान् गुणांच भावयतो rorate कर्मनिर्जरणार्थं प्रवृत्तिर्भवतोति निर्जराऽनुप्रं क्षा || अधरतादुपरि तिर्यक् च सर्वत्राकाशोऽनन्तो वर्तते तस्यानन्ताकाशस्यालोका काशापर संज्ञस्यातिशयेन मध्यप्रदेश लोको वर्तते १५ तस्य लोकस्य स्वभावसंस्थानाद्यनुचिन्तनं कुर्वतो भव्यजीवस्य तत्वज्ञानस्य विशुद्धिर्भवतीति लोकक्षा । १० । एकस्मिन् निगोताङ्गे सिद्धानामनन्तगुणा जीवा भवन्ति एवं विश्वोऽपि लोकः स्थावरैः प्राणिभिर्निरन्तरम्भृतो वर्तते तस्मिन् लोके सत्वं दुर्लभम् । किंवत् ? महार्णवे पतितं वचसिकता या एकं रजोवत् । तत्र च त्रसेषु विकलत्रयं भूयिष्ठं वर्तते । तत्र पञ्चाक्षयमतिदुर्लभम् । किंवत् ? सर्वगुणेषु कृतज्ञतावत् । तत्रापि पचेद्रियाः पशवो मृगाः पक्षिणः २० करकेन्दुकादयो बहवो वर्तन्ते तेषु पचेन्द्रियेध्वपि मनुष्यजन्मातीवदुर्लभम् । किंवत् ? मार्गे पतितरत्नोच्चयवत् । मनुष्यजन्मनिर्गमने तु पुनर्मनुष्यजन्मप्राप्तिर तीच दुर्लभा । किंवनू ? भस्मीभूतवृक्षस्य भश्मनः पुनः तरुभवनवत् । मनुष्यजन्म प्राप्ती घ सुदेशी दुर्लभस्तस्मिन् सुकुलं दुर्लभ तस्मिन्निन्द्रियाणि दुर्लभानि तेषु सम्पदो दुर्लभास्तासु आरोग्यताऽतिदुर्लभा एतेषु विश्वेष्वपि सामग्रचेषु प्राप्तेषु जैनधमंश्चेन्न मत्तर्हि मनुष्यजन्म २५ निरर्थकं भवति । किंवत् ? लोचनविहीनवदनवत् । एवं कष्टलभ्यं जिनधर्मं प्राप्य यो विषयसुखे रज्जति स पुमान् भस्मने गन्धसारतरुवरं वहति । यस्तु विषयसुखेभ्यो विरकरतस्य तपाभावनाधर्मभावना सुखमरणादिलक्षणोपलक्षिता समाधिरतीय दुर्लभः । समाधौ च सति विषयसुखविरक्ततालक्षणो बोधिलाभः सफलो भवति । एवं भावयतो भव्यजीवस्य बोधि लब्ध्वा कदाचिदपि प्रमादो न भवतीति बोधिदुर्लभानुप्रक्षा | ११ | सर्वज्ञवीतरागप्रणीतः ३० सर्वजीवद्यालक्षणः सत्याधिष्ठानो धिनयमूल उत्तम क्षमावलः ब्रह्मचर्यगुप्त उपशमप्रधानो
२८८
to |
चा
१ विकृता । २ एवाध्याय ध्यायता ना० । ३ प्रकृति- स० । ४ सत्कुलम्