________________
संसा
मार्गदर्शक:- आचार्यश्री सर्विाहासागर जी महाराज ग्य जायत
९।१] नबमोऽध्यायः
२८७ एष शरणम् । एवं भावना अशरणानुप्रक्षा भवति। एतां भावनां भावयतो भव्यजीवस्य भवसमुद्भवभावेषु ममता न भवति, रत्नत्रयमार्गे सर्वज्ञवीसरागप्रणीते निश्चलो भवति ।२। पूर्वोक्तपश्चप्रकारे' संसारे नानाकुयोनिकुलकोटयनेकशतसहस्रसकटे पर्यटम् जीवो विधियन्त्रचोदितो यः पिता स कदाचिद् भ्राता स एव पुत्रः पौत्रश्च सज्जायते । या जननी सा भगिनी भवति कदाचिद् भार्या कदाचित् पुत्री कदाचित् पौत्री च भवति । य: स्वामी वर्तते सः दासोऽपि ५ भवति यो दासो वर्तते स स्वामी चकास्ति । एवं रङ्गगतशेलूषवज्जीवो नानावेषान् धरति । किमन्यदुन्यते, स्वस्य स्वयं पुत्रो भवनि । बं संसारस्वरूपानुचिन्तनं कुर्वतो भव्यजीवस्य
तेन तु संसारसमुद्रतरण प्रयत्न कुरुत इति संसारानुप्रेक्षा ।३। आत्मा एक एक जन्म प्राप्नोति तथा जरां मरणञ्च । तदुःखमेंक एव भुक्ते जोबस्य परमार्थतो न कश्चिद् बन्धुर्वर्तते न शत्रुर्जागर्ति एक एव जायसे एक १८ एवं म्रियते । च्याधिजरामरणादिदुःखानि स्वजनो परजनो वा न सहते' पन्धुवर्गो मित्रवर्गश्च पितृवनात् परतो नानुगच्छति । अधिनश्वरो जिनधर्म एव जीवस्य सर्वदा सहायो भवतीति चिन्तयतो मध्यजीवस्य स्वजनपर जनेषु प्रीत्यप्रीती नोत्पयेते तस्माञ्च निस्सङ्गो भवति ततश्च मुक्तावोत्तिष्ठते इत्येकत्वानुमक्षा ।४। जीवात् कारादिकस्य पृथक्त्वानुचिन्तनमन्यत्वानुमक्षा भवति । तथाहि-जीयस्य" बन्धं प्रति एकत्वे सत्यपि लक्षणभेदात् काय १५ इन्द्रियमय आत्माऽनिन्द्रियोऽन्यो वर्तते, कायोऽक्ष आत्मा ज्ञानवान्,कायोऽनित्य आत्मा नित्यः काय आद्यन्तवान् आत्मा अनाद्यन्तवान् , कायानां बहूनि कोटिलक्षाणि अतिक्रान्तानि आत्मा संसारे निरन्तरं परिभ्रमन् स य तेभ्योऽन्यो वर्तते । एवं यदि जीवस्य कायादपि पृथक्वं वर्तते तर्हि कलत्रपुत्र चाहनादिभ्यः पृथत्तच कथं न बोभोति अपि तु बोभवीत्येव । एवं भव्यजीवस्य समाहितचेतसः कायादिषु निःस्पृहस्य तत्त्वज्ञानभावनापरस्य कायादेभिन्नत्वं २० चिन्तयतो वैराग्योत्कृष्टता भवति । तेन तु अनन्तस्य मुक्तिसौख्यस्य प्राप्तिर्भवतीत्यन्यत्वानुप्रेक्षा | ५। अयं कायोऽतीवाशुच्युत्पत्तिस्थानं दुर्गन्धोऽपचित्रो मृदुधातुरुधिरसमेधितो चर्चागृहवदशुचिभाण्ड मश्किापक्षसदशच्छविमात्रप्रच्छादितोऽतिदुर्गन्धरसनिस्यन्दिस्रोतोबिलसमाकुलः पवित्रमपि वन्तु समाश्रितं तरक्षणमेव निजत्वं प्रापति अङ्गारयत् । अस्य कायस्य जलादिप्रक्षालनचन्दनकर्पूरकुमाद्यनुलेपनराजा दिधूपनेष्टकादिप्रघर्षणचूर्णादिवासनपुष्पादिभि- २५ रधिवासनादिभिरशुचित्रमपाकर्तुं न शक्यते । सम्यग्दर्शनज्ञानाचारित्राणि पुनर्भाव्यमानानि जीवस्यातिविशुद्धिं कुर्वन्तीति चिन्तयतो भव्यजीवस्य' "वर्मणि वैराग्यं समुत्पश्चते, तेन तु संसारसमुःसन्तरणाय मनः सावधान भवतीत्यशुचिस्यानुप्रेक्षा । ६ । इह जन्मनि परत्रच आस्रघा जीवस्यापायं कुर्वन्ति । इन्द्रियकषायानतक्रिया महानदीप्रवाहवेगवत्तीना भवन्ति ।
१ प्रकारसं- आ०, द, ज०।२ कुरु इति भा०, द., ज० । ३ नापहरति सा | ४ स्वजने पर-भा.द...। ५ -स्य सम्बन्ध- आ. द..ज० ६-गृहगवादि भ्य सा०। ७वमंमिः भा०,५०,ज०। ८ पखवा आद०,ज० ।