________________
तत्वार्थ
अदानीमनुप्रेानिरूपणार्थं सूत्रमिदमुच्यते
अनिवारण संसारकत्वान्यत्वाशुच्याच संदर निर्जरालोको दुर्लभधर्माख्यातत्वातु चिन्तनमनुप्रेक्षाः ॥ ७ ॥
अनित्य अशरणश्च संसारच एकच अन्यत्वञ्च अशुचित्रा आम्रवश्च निर्जरा ५ व लोकश्च बोधिदुर्लभा च धर्मश्च अनित्याहारण संसार कल्यान्यत्याशुच्या म्रच संवरनिर्जरालोकःवोधिदुर्लभधर्मास्तेषां स्वाख्याः निजनिजनामानि वासां तत्त्वमर्थस्तस्यानुचिन्तनं पुनः पुनः स्मरणमनुप्रेक्षा भवति । न नित्यमनित्यम् । न शरणमशरणम् । संसरन्ति पर्यटन्ति यस्मि निति संसारः । एकस्यात्मना मात्र एकत्वम् । शरीरादेरन्यस्य भावोऽन्यत्वम् । न शुचिः कायोशुचि: । आवतीति आस्रवः । कर्मागमनं संवृणाति अभिनवकमंप्रवेशं कर्तुं न ददाति इति १० संवरः । एकदेशेन कर्मणां निर्जरणं गलनमधःपतनं शटनं निर्जरा । लोकयन्ते जीवादयः पदार्था यस्मिन् इत्ति लोकः । बोधनं बाधिः संसार भोगवैराग्यमित्यर्थः । बोधिवासों दुर्लभा बोधिदुर्लभा । उत्तमपदे धरतीति धर्मः । इति निजनिजनामानुसारेण तत्रानुचिन्तनम तुप्रेक्षा भवतीति संक्षेपेणानुप्रेक्षार्थी ज्ञातव्यः ।
I
२८६
अथ
किञ्चिद् विस्तरेणार्थ: कभ्यते - काय इन्द्रियविषया भोगोपभोग१५ स्तूनि समुदायप्राप्तानि यानि वर्त-सोर्गति सगियार्थविस्थादिविधिमाणि जीवराज स्थितस्वरूपाणि ते । किंचन् ? मेघजालवत् इन्द्रचापवत् विद्युदुन्मेषवत् जलबुद् बुदवत् गिरिनदीप्रवाह वन् खलजनमैत्रीचत् चेत्यादयो दृष्टान्तास्तन बहवः सन्ति । गर्भाद्यवस्थाविशेष सदोपलभ्यमानसंयोगविपर्ययत्वात् पूर्वोच्षु जडो जीवो ध्रुवत्वं मनुते, न च किञ्चित् संसारे समुत्पन्नं वस्तु ध्रुवं विलोक्यते जीवस्य ज्ञानदर्शनोपयोग २० स्वरूपान्यत्रेति चिन्तनमनित्यत्वानुप्रेक्षा भवति । तां चिन्तयतो भव्यजीवस्य शरीर पुत्रकल त्रादिषु भोगोपभोगेषु अनुचन्धो न भवति, त्रियोगावसरेऽपि दुःखं नोत्पद्यते, भुक्तोज्झितत्रकूचन्दनादिषु यथाविरको भवति तथा शरीरादिषु विरको भवति । १ । यथा मृगालकस्य निर्जने वने वलयता मांसाकाङ्क्षिणा क्षुधितेन द्वीपिना गृहीतस्य किञ्चिच्हरणं न वर्तते तथा जन्मजरामरणरोगादिदुःसमध्ये पर्यटतो जीवस्य किमपि शरणं न वर्तते, सम्पुष्टोऽपि २५ कायः सहायो न भवति भोजनादन्यत्र दुःखागमने । प्रयत्नेन सहिता अपि रायो भवान्तरं नानुगच्छन्ति | संविभकखा अपि सुहृदो मरणकालेन परिरक्षन्ति । रोगग्रस्तं पुमांसं सङ्गता अपि बान्धवा न प्रतिपालयन्ति । सुचरितो जिनधर्मो दुःखमहासमुद्र सन्तरणोपायो भयति । यमेन नीयमानमात्मानमिन्द्रधरणेन्द्रचक्रयर्त्यादयोऽपि शरणं न भवन्ति, तत्र जिनधर्म
| ९/७
--
१ भवन्तीति भा० द० ज० २ श्वत् भ० ० ० ३ - मदन आ ० ज० । ४ संसारस- आर ४० ज० । ५ न्यत्वेति सा १६ रोगादिषु दुः- आ०, ३० न० । ७ दुःखागमे भा० द० ज० । ८ धनानि ।