________________
१।६] नवमोऽध्यायः
२८५ भिलप्यते । ननु सत्यवचनं भाषासमितावन्त भितं वर्मत एव किमर्थमत्र तद्ग्रहणम् ? साधूक्त भवता , भाषासमिती प्रवर्तमानो यतिः सायुमुखमधुषु मामायावीरसविधाहत लिममहाराज बृयात् , अन्यथा असाधुषु अहितभापणेऽमितभाषणे च रागानर्थदण्डदोपो भवेत् , तदा तस्य का भाषासमितिः न कापीत्यर्थः । सत्यवचने त्वयं विशेषः-सन्तः प्रत्यज्यां प्राप्तास्तद्भक्ताः वा ये वर्तन्ते तेषु यदचनं साधु तत् सत्यम् , तथा च ज्ञानचारित्रादिशिक्षणे प्रचुरमपि अमितमपि ५ वचनं वक्तव्यम्। इतीहशो भाषासमितिसत्यवचनयाविशेपो वर्तते । उत्कृष्टतासमागतगाद्धयपरिहरणं शौचमुच्यते । मनोगुतो मानसः परिस्पन्दः सर्वोऽपि निषिध्यते तन्निपेवे योऽसमर्थस्तस्व परकीयवस्तुषु अनिप्रप्रणिधानपरिहरणं शौचमिति मनगुप्तिशौचयोर्महान् भेदः । भगवती-आराधनायां तु" शौचस्य लाघवमित्यपरसंज्ञा वर्तते । धर्मोपचया धर्मापबृंहणार्थ समितिषु प्रवर्तमानस्य पुरुषस्य तत्प्रतिपालनार्थ प्राणव्यपरोपणपडिन्द्रियविषयपरिहरणं १० संयम उच्यते । स संयमो द्विविधः-अपनसज्ञक उपेक्षासंज्ञकश्च । नव अपहतसंज्ञकत्रिविधः । तद्यथा-प्रासुकवसतिभोजनादिभाववाशसाधनस्य म्वाधीनज्ञानादिकस्य मुनेर्जन्तूपनिपाते आत्मानं ततोऽपहत्य दूरीकृत्य जीवान् पालयत उत्कृष्टः संयमो भवति । मृटुना" मयूरपिच्छेण प्रमृज्य परिहरतो मध्यमः संयमः । उपकरणान्तरेण प्रमृज्य परिहरतो निकृष्टः संयमः इन्यपतसंग्रमस्त्रिविधः । अथोपेक्षासंयम उच्यते-देशकालविधानज्ञस्य परेपामनुरोधेन १५ व्युत्सृष्टकायस्य त्रिगुप्तिगुप्तस्य मुनेः रागद्वेपयोनिभिष्यम उपेक्षासंयमः । उपार्जितकर्मक्षयार्थ तपस्विना तप्यते इति तपः,तद् द्वादशविधं वक्ष्यमाणविस्तर ज्ञातव्यम्। संयमिना योग्यं ज्ञानसंयमशाँचोपकरणादिद्वानं त्याग उच्यते । नास्ति अस्य किञ्चन किमपि अकिञ्चन निष्परिग्रहः तस्य भावः कर्म वा आकिञ्चन्यम् । निजशरीरादिपु संस्कारपरिहाराय ममेदमित्यभिसन्धिनिषेधनमित्यर्थः । तदाकिञ्चन्यं चतुःप्रकार भवति-स्त्रस्य परस्य च जीवितलोभपरिहरणं श्वस्य परस्य २० च आरोग्यलाभपरिहणं स्वस्य परस्य च इन्द्रियलोभपरित्यजनं स्वस्य परस्य पापभोगलोमोझनञ्चति । पूर्वानुभुक्तनितान्भरण वनिताकथास्मरणं वनितासगासत्तस्य शय्यासनादिकञ्च अब्रह्म तद्वर्जनात् ब्रह्मपथ परिपूर्ण भवति । स्वेच्छाचारप्रवृत्तिनिवृत्त्यर्थ मुस्कुलबासो वा ब्रह्मचर्यमुच्यते । गुप्तिसूत्र प्रवृत्तिनिग्रहार्थम्, बवासमीना प्रवृत्त्या युपायप्रदर्शनार्थ द्वितीयं समितिमूत्रम् । इदन्तु तृतीयं सूत्रं दशविधधमकथकं पञ्चसमितिपु प्रयर्तमानस्य मुनेः प्रमाद- २५ परिहरणार्थ बोद्धव्यम् । क्षमा च मादवञ्च आर्जत्रच सत्यच शौचञ्च संयमश्व तपश्च त्यागश्च आकिकचन्यच ब्रह्मचर्यच क्षमामार्दवार्जबसत्यशीच संयमतपरत्यागाकिञ्चन्यब्रह्मचर्याणि । उनमानि प्रयोजनपरिवर्जनानि च तानि क्षमादीनि तानि तथोक्तानि, एतानि दश धर्म इति धर्मसंज्ञानि संत्ररकारणानि बेदितव्यानीति क्रियाकारकसम्बन्धः । तप्तलोह पिण्डः बत् कोवादिपराभूतेन मुनिना उनमक्षमादीनि स्वपरहितैषिणा कर्तव्यानि ।
३० १ अन्यथा साधुर ता । उत्कृष्टसमा- आ०, ८० ज० । ३ नियते आ०, २०. ज. । ५ "अन्जवमद्दबन्लाघवतुही पल्हादणं च गुणा" भग आरा. गा० ४०० | ५ मृदुना दोपकरणेन प्र- आ द्र०, ज०। ६ प्रवृत्तिनिवृत्त्या - आ०, द, ज० |