________________
तस्वार्थवृत्ती
१
[ ९५-६ सम्यगीयसमितिः सम्यम्भापासमितिः सम्यगेषणासमितिः सम्यगादाननिक्षेपसमितिः सम्यगुत्सर्गसमितिश्चेति । तत्र सम्यगीय समितिरुच्यते - तीर्थयात्राधर्मकार्यार्थ गच्छतो मुनेश्वतुःकरमात्रमार्ग निरीक्षणपूर्वकं सावधानदृष्टेरव्यमचेतसः सम्यक विज्ञातजीवस्थानस्वरूपस्य सम्यगीय समितिर्भवति । कानि तानि जीवस्थानानि ? तत्स्वरूपनिरूपणार्थमियं गाथा - "बादरहमे गिंदियवितिचउरिदियअसणसण्णी य ।
पत्तापञ्जता भूदा ये चोहसा होंति ।" [ गो० जीव० ० ७२] सम्यग्भापास मिनिरुच्यते - हितं परिमितमसन्दिग्धं सत्यमनसूयं प्रियं कर्णी मृतप्रायमशङ्काक कषायानुत्पादकं सभास्थानयाग्यं मृदु धर्माविरोधि देशकालावुचितं हास्यादिरहितं वचोऽभिधानं सम्यक भाषा समितिर्भवति । सम्यगेषणासमितिरुच्यते - शरीरदर्शनमात्रेण प्राप्तमयाचितममृत१० संज्ञमुद्गमोत्पादनादिदोषरहितमजेनद्दिवादिभिरस्पृष्टं परार्थ निष्य काले भोजनमपूर्ण मार्गदर्शक :-“आचार्य ग्राभ्यविधिसागर सन्यादाननिक्षेप समितिरुच्यते — धर्मोपकरणग्रहण बिसर्जने सम्यगवलोक्य मयूरवण प्रतिलिख्य तदभावे वस्त्रादिना प्रतिलिख्य स्वीकारणं विस जनश्च सम्यगादाननिक्षेपसमितिर्भवति । एतेन गोपुच्छ मे परोमादिभिः प्रतिलेखनं मुनेः . प्रतिषिद्धं भवति । सम्यगुत्सर्ग समितिरुच्यते--प्राणिनामवरोधेनाङ्ग मलत्यजनं शरीरस्य च १५ स्थापनं दिगम्बरस्योत्सर्गसमितिर्भवति । एते पञ्च प्राणिनां पीडापरिहारस्याभ्युपाया " अव सातव्याः । इत्थं प्रवर्तमानस्यासंयमपरिणामनिमित्तस्य कर्मण आaarभाषो भवति तेन च संवरः समाठौंकते ।
अथ संवरकारणस्य धर्मस्व विकल्पपरिज्ञानार्थं सूत्रमिदं ब्रुवन्तिउत्तमचमामार्दवार्जवसस्यशौचसंयमतपस्त्यागाकिञ्चन्यब्रह्मचर्याणि धर्मः ॥ ६ ॥
कार्यस्थितिकारणविष्वाणाद्यन्वेषणाय परगृहान् पर्यटतो मुनेः दुष्टपापिष्ठपञ्चजनानामसहागालिप्रदान' वर्करवचनात्र हेलनपीडाजननकायविनाशनादीनां समुत्पत्ती "मनोऽनच्छतानुत्पादः क्षमा कभ्यते ।
५
२०
२५
२८४
"ज्ञानं पूजां कुलं जातिं चलमृद्धिं तपो वपुः ।
अष्टाचाश्रित्य मानित्वं स्मयमा हुर्गतस्मयाः ॥" [ रत्नक० श्लो० २५] इति श्लोक कथितस्याष्टविधस्य मदस्य समावेशात् परकृत पराभिभवनिमित्ताभिमानमुक्तिर्भार्दवमुच्यते । मृदोभीवः कर्म वा मार्दवमिति निरुक्तेः । मनोवचनकायकर्मणामकौटिल्यमार्जवमभिधीयते । सत्सु दिगम्बरेषु महामुनिषु तदुपासकेषुच श्रेष्ठेषु लोकेषु साधु यद्र्घनं तत्सत्यमित्य
1
१ - निक्षेपणासमितिः भा० द० ज० । २ बादरसूक्ष्मै केन्द्रियद्वित्रिचहरिन्द्रियासंज्ञिसचिनश्च । पर्यात भूता ये चतुर्दश भवन्ति ॥ ३गालोक्य भा० द० ज० । ४ -लोक्यदोपकरणेन प्रति- आ, द० ज० । ५ अवस्थातव्याः आ०, ६०, ०६ वर्वर आए, द० ज० ॥ ७ मनोऽनवस्थानु- भ० द० ज०,