________________
९ / ३-५ ]
नवमाऽध्यायः
२८३
संवरो
विवक्षाचिद्धोदन निजमस्तकच्छेदन देवादि पूजनरागढ़ पादिमलिनदेवताराधनादिभिः न भवतीत्यर्थः । कस्मात् । रागद्रेषमोहादिभिरुपार्जितस्य कर्मणोऽपरथा निवर्तनाभावात् । अथ संवरस्य निर्जरायाञ्च कारणविशेषकथनार्थं सूत्रमिदमाचतपसा निर्जरा च ॥३॥
तपसा कृत्या निर्जरा एकदेशकर्मगलनं भवति चकारात्संवरश्च भवति । नतु दशलानfree मध्येऽपि तपो वर्तते तेनेव संवरनिर्जरे भविष्यतः किमर्थमत्र तपोमणसूत्रम् ? युकमुकं भवताः अत्र तो नूरनकर्म संवरणपूर्वक कर्मक्ष्यकारणत्वप्रतिपादनार्थं प्रधानear संविधायकत्वकथनार्थं च तपोषणमन्त्र वर्तते । ननु तपः खल्वभ्युदयदायकमागने प्रतिपादितं संवर निर्जरासाधकं कथम् ? तथा चोक्तम्
" दाणे लब्भव भोउ पर इंदत्तणु विवेण ।
१८
जम्मणमरणविवज्जियउ उ लब्भह णाणेणे ||" [ परमात्मप्र २ ] साधूकं भवतामार्ग कमनि तप तप अन्यापि विरनिकेोति । यथैकमपि छायां करोति धर्मजलनिषेध कुर्यात् एकस्याप्यनेककार्यावलोकनाद्वहित। यथा एकोप वह्निर्षिक्लेदनादिकरणात् पावको भवति भस्मसात्करणाद् दाइकोच्यते तथा तपोऽप्यभ्युदयकर्मक्षयकारणं भवतीति नास्त्या गमविरोधः ।
दव
'श्री'
I
अथ गुन्यादीनां संवरतूनां स्वरूपनिरूपणार्थं प्रबन्धः कथ्यते । तत्रादौ गुप्तिस्वरूपनिरूपणार्थं सूत्रमिदमाद्दुः
ईर्ष्या भाषेषणादाननिक्षेपोत्सर्गाः समितयः ॥५॥
ईर्या च भाषा च एषणा च आदाननिक्षेपों च उत्सर्ग ईर्ष्या भाषणादाननिक्षेपोत्सर्गाः । एते पञ्च समितयो भवन्ति । सम्यक्शब्दः पूर्वसूत्रोक्तोऽत्रापि प्रायः । तेनैवं सम्बन्धो भवति ।
4
सम्यग्योगनिग्रहो गुप्तिः ॥४॥
सम्यक्प्रकारेण लोकसत्कार ख्यातिपूजा लामाकाङ्क्षारहितप्रकारेण योगस्य कायवाट मनः कर्म लक्षणस्य निमो निरोधः सम्यग्योगनिमो विषयसुखाभिलापार्थप्रवृत्तिनिपेध इत्यर्थः । २० यः सम्यग्योगनिग्रहो मनोवाक्कायव्यापार निषेधनं सा गुप्तिरित्युच्यते । योगनिम सति आत्तरौद्रध्यानलक्षणसंक्लेशप्रादुर्भावो न भवति तस्मिंश्च सति कर्म नास्रवति तेन गुप्तिः संवर प्रसिद्धयर्थं वेदितव्या । सा त्रिप्रकारा - काय गुप्तिवाग्गुप्तिमनोगुप्तिविकल्पात् ।
अथ गुतिषु यो मुनिरसमर्थो भवति तस्य मुनेः निष्पापप्रवृत्तिप्रतिपादनार्थ समितिसूत्रमुच्यते-
१५
१ ननु वरं तपः अ० द० ज० २ "दानेन लभ्यते भोगः परं इन्द्रत्वमपि तपखा । जन्ममरणविवर्जितं पदं लभ्यते ज्ञानेन ॥ ३ निषेचन ता० । ४ रच्यते ता० ।
--
८५