________________
२८२
तत्वार्थवृत्तों दिपु क्षणेषु उत्पद्यन्ते तेनेद गुणस्थानमपूर्व करणमित्यन्यर्थसंज्ञं भवति । अथ अनिवृत्तिबादरसाम्परायगुणस्थानस्वरूपमुच्यते-साम्परायशब्देन कपायो लभ्यते यत्र साम्परायस्य कपायस्थ स्थूलत्वेनोपशमः भयश्च वर्तते तदनिवृत्तवादरसाम्परायसंजं गुणस्थानमुच्यते । तत्र जीवा
रुपशमकाः क्षपकाश्च भवन्ति । एकस्मिन् समये नानाजीवापेक्षयापि एकरूपाः परिणामाः ५ भवन्ति । यतः परिणामानां परस्परं स्वरूपानिवृत्तिस्तेन कारणेनानिवृप्तिकरणबादरसाम्पराय
संज्ञं नवमगुणस्थानमुच्यते । साम्परायस्य कषायस्य सूक्ष्मतया उपशमात् श्रपणाश्च सूक्ष्मसाम्यंरायसंजं दशमं गुणस्थानं भवति । तत्रोपशमकाः क्षपकाश्च जीवा भवन्ति । 'उपशान्तमाहसंच खेकादशं गुणस्थानं तस्योपशमात् । क्षीणमोहसंबं द्वादशन्तु गुणस्थानं सर्वस्य मोहस्य
क्षपणात् भवति । सम्प्रात केवलज्ञानदर्शनो जीयो यत्र भवति तत्सयोगिजिनसंज्ञं त्रयोदशं १० गुणस्थानं भवति । पश्चल यक्षरकालस्थितिकमयोगिजिनसंज्ञं चतुर्दशं गुणस्थानं वेदितम् ।
अपूर्वकरणगुणस्थानमादिं कृत्वा क्षीणकपायगुणस्थानपर्यन्तेषु गुणस्थानेषु उत्तरोत्तरक्षणेपु जीवस्योत्कृष्टोत्कृष्टपरिणामविशुद्धिर्वेदितव्या। निकृष्टत्वेन मिथ्यात्वगुणस्थानस्य कालोऽन्तर्मुबोधिकि । अभुत्याक्षमिशन कष्ट अनादानन्तः, भन्यस्य मिथ्या
स्वगुणस्थाने कालोऽनादिसान्तः । सासादनस्य कालः उपशमसम्यक्त्यकालस्यान्तर्मुहूर्तलक्षणस्य १५ प्रान्ते निकृष्ट एक समयः उत्कृष्ट आवलिपट्कम् । मिश्रस्य कालोऽन्तर्मुहूर्तः । असंयतसम्यग्दष्टेनि
कृष्टः कालोऽन्तर्मुहूर्तः उत्कृष्टकालः परष्टिसागरोपमाणि । देशसंयतस्य कालो निकृष्टो मुहूर्त मात्रः उत्कृष्टस्तु पूर्वकोटी किञ्चिदूना | प्रमत्तसंयतादिक्षीणकषायपर्यन्तानामुत्कृष्टः कालोऽन्तमुहर्तः । सयोगिजिनकालः पूत्रकोटी किंचिदूना । जघन्यकालस्तु परमागमाद् वेदितव्यः। उपशमश्रेणी सर्वत्रोत्कृष्टः कालोऽन्तर्मुहूर्तमात्रः । अदानी संघरस्य हेतुभूतान भायसंवरविशेषान् संवित्रक्षुः सूत्रमिदमाह
स मुप्तिममितिधर्मानुभक्षा परीषद जयचारित्रैः ॥ २ ॥
भवकारणात् मनोवारकायच्यापारात् आत्मनो गोपनं रक्षणं गुप्तिः । सम्यगत्यनं जन्तुपीडापरित्यागार्थ वर्तन समितिः । संसारसागरादुद्धृत्य इन्द्रनरेन्द्रधरणेन्द्रचन्द्रादिबन्दिते
पदे आत्मानं धरतीति धर्मः । "कायादिस्वभावानुचिन्तनमनुप्रेक्षा । क्षुधातृषादिवेदना२५ समुत्पत्ती उपार्जितकर्मनिरणार्थं परि समन्तात् सहनं परीपहः तस्य जयः परीपहजनः ।
सामाथिकादिपञ्चभेदसहितं चारित्रम् । गुप्तिश्च समितिश्च धर्मश्च अनुप्रेक्षा च परीपहजयश्च चारित्रच गुप्तिसमितिधर्मानुप्रेक्षापरीपङ्जयचारित्राणि तैर्गुप्तिसमितिधर्मानुप्रेक्षापरीषहजयचारित्रैः। एतैः षभिः सान्त दैः संयमपरिणामः कृत्वा स पूर्वोकः संघरो भवति । करणनिर्दे
शेनैव पूर्वोक्तः संवरो विज्ञायते । स इति प्राइणं किमर्थमिति चेत् ? स ग्रहणं निर्धारणार्थम् । ३० तेनायमर्थः गुस्यादिभिः कृत्वध संघरोभवत्ति जलनिमज्जनकपालग्रहशिरोमुण्डनशिग्वाधारणा
१ उपशान्तपायमोह- आ-, द., ज७ । २ सर्वस्योप- ता । ३ क्षीणकपायप- आ०, ६०, ज०। ४-मात्रम् ना० । ५ कायादिस्वभावादिचि- १०, द०, जा।