________________
मोर्गदर्शक :- आचार्य श्री सविधिसागर जी महाराज
९।१] नवमोऽध्यायः
२८१ तापन्न विज्ञायते तत्त्वरूपं विज्ञापयितुं योग्यमिति गुणस्थानानां स्वरूप निरूप्यते-तत्त्वार्थचिपरीतरुचिः मिथ्याष्टिः प्रथमं गुणस्थानं भवति । दर्शनमोहस्व भेदास्त्रयः-सम्यक्तचमिथ्यात्वसम्यग्मिथ्यात्वविकल्पान्। तेपामुदयाभावेऽनन्तानुबन्धिक्रोधमानमायालोभाना 'चोदयाभावे सति प्रथम सम्यक्त्वमौ पशमिक नाम समुत्पद्यते । तस्य कालोऽन्तर्मुहूर्तः। तस्यान्तर्मुहूर्तस्य मध्ये उत्कर्षेण आवलिकापट्के उद्धरिते सति जघन्येनैकस्मिन् समये चोद्धरिते सति अनन्ता- ५ नुबन्धिक्रोधमानमायालोभाना मध्ये अन्यतमस्योदये सति शेषस्य मिथ्यादर्शनकारणस्यानुदये सति सासादनसम्यग्दृष्टिर्जीव उच्यते । तद् द्वितीयं गुणस्थानं भवति । सासादनसम्यग्दृष्टेः मिथ्यादर्शनानुदयेऽपि अनन्तानुबन्ध्यन्यतमोदयान यत् ज्ञानत्रयं तदज्ञानत्रयमेव । कथमिति चेत् ? यस्मात्कारणात्तेऽनन्तानुवन्धिनः कपाया अनन्तमिध्यादर्शनानुबन्धनान्मध्यादर्शनोदयलक्षणं फलमुत्पादयन्ति मिथ्यादर्शनमेवात्मनि प्रवेशयन्ति । परिहतसासादनगुणः पुमानवश्यमेव १० 'मिथ्यात्वगुणस्थानं गचछनीति सासानवर्णनम् । अथ मिश्रगुणस्थानस्वरूप कथ्यते-सम्यग्मिथ्यात्वकर्मोदयात् मनाककलुषपरिणामः पुमान् भवति क्षीणाक्षीणमयशक्तिकोद्रवोत्पादितमनाककलुषपरिणामवत् । तेन कारणेन सम्यग्मिध्यादृष्टिीवस्तत्त्वार्थरुच्यरुचिरूपो भवति । सम्यग्मिध्यादृष्टेः' पुरुपस्य यदहानत्रयं तत्सत्यासत्यरूप दितव्यम् । चारित्रमोहकर्मोदयाज्जीवोऽतीवाविरतो भवति सोऽसंयतसम्यग्दृष्टिहच्यते । श्रावकब्रतानि प्रतिपालयन् पुमान १५ देशविरतो भवति तत्पश्चमं गुणस्थानम् । अप्रमत्तोऽपि सन् अन्तर्मुहूर्त प्रमादं भजन् प्रमत्तसंयतो भवति तत् षष्ठं गुणस्थानम् । यो जवासेचनादिनिद्रादिप्रमादं न भजते स पुमान् अप्रमत्तसंयतो भवति तत् सप्तमं गुणस्थानम्। अपूर्वकरणमनितिबादरसाम्परायसंझं. सूक्ष्मसाम्परायसंशश्च एतानि त्रीणि गुणस्थानानि अष्टमनवमदशमगुणस्थानानि भवन्ति । तेषु त्रिषु गुणस्थानेषु द्वे श्रेणी वर्तेते । उपशमकोणिः क्षप, २० कोणिश्च । यस्यामात्मा मोहनीयं कर्म उपशमयन आरोहति सा उपशमकश्रेणिः । यस्यामात्मा मोहनीयं कर्म अपयन आरोति सा क्षपकणि रुच्यते । तत्रोपशमणिमान् पुमान् अष्टमं नवमं दशममेकादशश्च गुणस्थानं गत्वा पतति । क्षपकश्रेणिमान् पुमान् अष्टम नवमं दशमन गुणस्थानं गत्या एकादशं गुणस्थानं वर्जयित्वा द्वादशं भोणकपायसंहमारे इति । अपूर्वकरणे अष्टमगुणस्थाने य उपशमकः क्षपकश्च वर्तते स जन्मापूर्वान् करणान् २५ परिणामान प्राप्नोति तेन तदष्टमं गुणस्थानमपूर्वकरणमित्युच्यते । अस्मिन् गुणस्थाने कर्मोपशमः कर्मक्षयो म वर्तते किन्तु सप्तमनवमगुणस्थानयोर्मध्ये पतितत्वात् उपशमः क्षपकोपचारेणोच्यते घृतघटयत् । यथा मृन्मयोऽपि घदो घृतघट उच्यते घृतसमीपतित्वात् । अस्मिन् गुणस्थाने नानाजीवाऽपेक्षया अन्तर्मुहूर्तस्य एकस्मिन्नपि क्षणेऽन्योन्यमवश्यमेव परिणामा विपमा भवन्ति, प्रथमक्षणे ये परिणामा उत्पन्नास्ते परिणामाश्च अपूर्वाः परिणामाः द्वितीया- ३०
-. - १-दृष्टिपु- श्रा, ज०, ३० । २ उपशमणिः मा०, २०, ज. ३ परिणामा अपूर्वाश्च परि-सा।