________________
तत्त्वार्थवृत्ता
२८०
योगतिः द्वाविंशतितमो दुभंगः त्रयोविंशो दुःस्वरः चतुर्विंशतितममनादेयं पञ्चविंशतितमं freeमिति । अप्रत्याख्यानावर णकषायोदयकल्पितासंयमकारणानां दशानां प्रकृतीनामेके न्द्रियादयां जीवा असंयतसम्यग्दृष्टिपर्यन्ता बन्धका भवन्ति । बन्धकाभावात् तदुपरि तासां दशानां प्रकृतीनां संवरो भवति । कास्ताः इस प्रकृतयः ? अप्रत्याख्यानावरण कोषमा नमायालो५ भारः पञ्चमं मनुष्यायुः पत्री मनुष्यगतिः सप्तम नौदारिकशरीरम् अष्टम मौदा रिकशरीरापाङ्गं नवमं वमनाराचसंहननं वशमं मनुष्यगतिप्रायोग्यानुपूव्यम् । सम्यग्मिध्यात्वगुणेन आयुर्न बध्यते । प्रत्याख्यानावरणको वमानमायालोभानां चतसृणां प्रकृतीनां प्रत्याख्यान कथायोदय हेतुका संयमास्त्रयाणामे केन्द्रियादयो देशसंयत पर्यन्ता बन्धका भवन्ति । यन्धकाभावात्तदुपरि तासां संवरो भवति । प्रमादानीतस्य कर्मणः प्रमत्तसंयतादुपरि संघरी सर्वात । कस्मात् ? - १० भाषान् बन्धकाभावात् । किं तत् कर्म ? असद्वेधमरतिः शोकः अस्थिरः अशुभः अयशः कीर्तिः । देवायु-धारम्भस्य हेतुः प्रमाद एष तत्प्रत्यासन्नोऽप्रमादोऽपि हेतुः । तदुपरि तस्य संघ भवति कषाय वास्त्रयो यस्य कर्मणो न प्रमादादिस्तस्य कर्मणः प्रमादनिरोधनिरास्त्रघो ज्ञातव्यः | सच मदन हमाद्राधित्रिये यवस्थितः । तत्र अपूर्वकरणगुणस्थानस्यादौ सख्येयभागं निद्राप्रच द्वे कर्मप्रकृती बध्यते तदुपरि सङ्ख्येये भागे त्रिंश१५ स्प्रकृतयो बध्यन्ते । कास्ताः प्रकृतयः ? देवगतिः पचेन्द्रियजातिः वैक्रियिकाहारकते जसकामंपानि चत्वारि शरीराणि समचतुरस्र संस्थानं वैकिचिकशरोराङ्गोपाङ्गम् आहारकशरीराङ्गोपाङ्गम् । वर्णो गन्धो रसः स्पर्शः देवगतिप्रायोग्यानुपूर्व्यम् अगुरुलघुः उपघातः परधानः उच्छ्वासः प्रश स्तविहायोगति सो बादरः पर्याप्तः प्रत्येकशरीरं स्थिरः शुभः सुभगः सुस्वरः आदेयं निर्माण तीर्थकरोति । अपूर्वकरणस्यान्तसमये चतस्रः प्रकृतयो बन्धमायान्ति । कास्ताः १ २० दास्यं रतिर्भयं जुगुप्सा चेति । एताः पत्रिंशत्प्रकृतयः तीव्रकपायास्रवा भवन्ति । तद्भायात् कथिताद्भागादुपरि संवरो भवति । अनिवृत्तिवादरसाम्परायस्य नत्रमस्य गुणस्थानस्य प्रथम समयादारभ्य संख्येयेषु भागेषु पुंवेदः क्रोधसज्वलनश्च द्वौ बध्येते । तदुपरि सस्येयेषु भागेषु मानमायासञ्चलनौ वध्येते । अनिवृत्तिवाद र साम्परायस्यान्तसमये लोभसवउनो वक्ष्यते । एताः पञ्चप्रकृतयः मध्यमकषायानघाः । तदभावे कथितस्य भागस्योपरि संवरो ६५ भवति । सूक्ष्म साम्पराये षोडशानां प्रकृतीनां चन्धो भवति । तदुपरि तासां संवरः । कास्ताः पोडशप्रकृतयः १ प ज्ञानावरणानि चत्वारि दर्शनावरणानि यशः कीर्तिः उच्चैगोत्रं पचान्त रायाः । एताः मन्दकषायास्रवः पोडरा । उपशान्तकषायक्षीणकषायसयोगकेवलिनामेकेनंब योगेन एकस्या एव प्रकृतेर्बन्धो भवति । तदभावात अयोगकेवलिनस्तस्याः संवसे भवति । काऽसाचेका प्रकृतिः ? सद्यमिति !
अथाह कश्चित् - गुणस्थानेषु 'संबर स्वरूपं निरूपितं भवद्भिः परन्तु गुणस्थानानां स्वरूप
पूर्वी० ० ० । ३ तीर्थकरने
३.
१ चतुर्विंशम - ता० ।
३० । ४ संघररूपम् आ० ६०
ज०,