________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
नवमोऽध्यायः
अथोमास्वामिनंनत्वा पूज्यपादश्च योगिनम् । विद्यानन्दिनमाभ्याय संयर विकृणोम्यहम् ॥ १ ॥
आस्रवनिरोधः संवरः ॥ १ ॥ नूतनकर्ममणकारणमानव अकराते | आखवस्य निरोधः प्रतिषेधः आम्रवनिरोधः संबरो भवति । भाषद्रव्यसंवरभेदात् संवरो द्विप्रकारः। तत्र भावसंघरः भवकारणपापक्रिया- ५ निरोधः । तथा चाऽभ्यधायि
""वेदणपरिणामो जो कम्मस्सासवणिरोहणे हेदू । ___ सो भावसंवरो खलु दवासवरोहणे अण्णो ।" [ द्रव्यसं५ गा८ ३४]
संसारकारणक्रियानिरोधे सति संसारकारणक्रियानिरोधलक्षणभावसंघरः। भाषसंवरपूर्वको द्रव्यसंयरः। कर्मपुद्गलमहविच्छेद इत्यर्थः। स भयप्रकारोऽपि १० संघर: गुणस्थानापेक्षया पच्यते-मिथ्यात्वगुणस्थाने यत्कर्म आझवति तस्य कर्मणः सासादनसम्यग्दृष्टथादिशेषगुणस्थाने संरो भवति । मिध्यादर्शनप्रधात्वेन यत्कर्म भावति, तकिम् ? तत्षोडशप्रकृतिलक्षणम् । तत्रैक तावन्मिथ्यात्वं द्वितीयो नपुंसकवेदः तृतीयं नरकायुः चतुर्थी नरकातिः पञ्चमी एकेन्द्रियजातिः षष्ठी द्वीन्द्रियजाति: सप्तनी प्रीन्द्रियजातिः अष्टमी चतुरिन्द्रियजातिः नवमं हुण्डकसंस्थानं दशममसम्प्राप्ता- १५ सपाटिकासंइननमेकादशं नरकगतिमायोग्यानुपूज्य द्वादश आतपः त्रयोदशः स्यावरः चतुर्दशः सूक्ष्मः पञ्चदशः अपर्याप्तकः पोखशं साधारणशरीरम् । असंयमस्तावत् त्रिविधो भवति । ते के प्रयो विधा ? अनन्तानुवन्धिकषायोदयः अप्रत्याख्यानकषायोदयः प्रत्याख्यानकषायोदयश्चेति त्रिविधासंयमहेतुकस्य कर्मणः संवरो ज्ञातव्यः । करिमन् सति ? तदभावे त्रिविधा. संयमाभावे सति । स एव निरूप्यते-अनन्तानुबन्धिकषायोदयकल्पितासंयमास्त्रवाणां २० पश्चर्षिशतिप्रकृतीनामे केन्द्रियादयः सासादनसम्याट्रिपर्यन्ता बन्धका भवन्ति । बन्धकामावे वासामुत्तरत्र संवरो भयति । कास्ताः पञ्चविंशतिप्रकृतयः ? एका निद्रानिद्रा तिीया प्रचलनचला तृतीया स्त्यानगृद्धिः अनन्तानुवन्धिक्रोधमानमायालाभाश्चत्वारः अष्टमः स्त्रीवेदः नवमं तिव्यगायुः दशमी तिर्यग्गतिः चत्वारि मध्यसंस्थानानि चत्वारि मध्यसंहननानि एकोनविंशतितमा तिव्यग्गतिप्रायोग्य नुपूर्वी विंशतितम उद्योतः एकविंशतितमी अप्रशस्तविहा- २५
१चेतनपरिणामो यः कर्मण मानवनिरोधने हेतुः । स मावसंवरः खल द्वण्यासवरोधनेऽन्यः ॥ २ -भावेऽपि आए, जा, द ।