________________
२७८ तस्वार्थवृत्ती
[दा२६ अतोऽन्यत्पापम् ॥ २६ ॥ अत एतस्मात् पुण्याभिधानकर्मप्रकृतिकृन्दास् यदन्यत् अन्यतरत् सत्कर्म पापं पापपदार्थ इत्यभिधीयते स द्वपशीतिप्रकार:-पश्च ज्ञानावरणानि नव दर्शनावरणानि षट्विंशतिमोहनीयानि पञ्चान्तराया नरकगतितिर्यमगती ? एकद्वित्रिचतुरिन्द्रियजातयश्चततः प्रथमसंस्थानव नि पत्र संस्थानानि प्रथमसंइननवर्जानि पञ्चसंहनन्तनि अप्रशस्तवर्णोऽयशस्वगन्धोऽप्रशस्तरसोऽ ५ प्रशस्वस्पर्शे नरकगतिप्रायोग्यानुधूय॑ तिर्यगातिप्रायोग्यानुपूर्व्य मुपघातोऽप्रशस्तषिहायोगशि: स्थावरः सूश्मः अपर्याप्तिः साधारणशरीरमस्थिरः अशुभो दुर्भगो दु:स्वर अनादेयोऽयश-कीर्तिरिति चतुर्विंशनामप्रकृतयः। असदेयं नरकायुनींचगोत्रम्चेसि पापं पापपदार्थो भवति । स उभयप्रकारोऽपि पुण्यपापपदार्थोऽववेमनःपर्ययस्य केवलज्ञानस्य च प्रत्यक्षप्रमाणत्रयस्य गोचरो गम्यो भवति तत्कथिवागमस्य चानुमेयः स्यादिति भद्रम।
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी म्हाराज १० इति सूरीश्रीश्रुतसागरविरचितायां तात्पर्यसंझार्या तत्त्वार्थवृत्तौ अष्टमः पादः समाप्तः ।
१ हश्यमवगगद्यविद्यायिनोदनोदितप्रमोदपीयूषरसपानपावनमतिसमाजरत्मराजमतिसागरपतिराजराजितार्थनसमर्थन तर्कव्याकरणछन्दोलकारसाहित्यादिशास्त्रनिशितमतिना यतिना श्रीदेवेन्द्रकीतिमद्वारकाशिष्येण शिष्येण च सकलविद्वज्जनविहित चरणसेवस्य विद्यानन्दिदेवस्य संछदितमिथ्यामतिदुर्गरेण मतसागरेण सूरिणा विरचितायां श्लोकवार्तिकराजवात कसर्वार्थसिद्धि न्यायकुमुदचन्द्रोदयप्रमेयकमलमार्तण्डप्रचण्डादसहस्त्रोप्रमुखमन्यसन्दर्भनिर्भरावलोकनबुद्धिविराजिताया तत्त्वार्धटीका यामष्टमोऽध्यायः समाप्तः। ८। श्रा०, २०, जा