________________
८२५]
अमोऽध्यायः कालविशेषो ज्ञातव्यः । ईम्विधाः प्रदेशाः कस्माद् भवन्ति ? योगविशेषात् । कायवाल्मनःकर्मलक्षणात् योगविशेषात् योगविशेषकारणान जीवेन पुद्गलाः कर्मस्वेन गृह्यन्ते । "जोगा पयडिपदेशा ठिदिअणुभागा कसायदो होति" [ गो: क० गा० २५७] इति वचनात । पुनरपि कथम्भूतास्ते अनन्तानन्तप्रदेशाः १ सूक्ष्मैकक्षेत्रायगाहस्थिताः। एक क्षेत्रमात्मन एकप्रदेशलक्षणं तस्मिन्नवगाह अवकाशो येषां ते एकक्षेत्रावगाहाः, सूक्ष्माश्च ते एकक्षेत्रावगाहा- ५ श्न सूक्ष्मैकक्षेत्रावगाहाः सूक्ष्मैकक्षेत्रावगाहाश्च ते स्थिताः सूक्ष्मफक्षेत्राबगाह स्थिताः । अस्थायमर्थः-कर्मप्रदेशाः सूक्ष्मा घर्तन्ते न तु स्थूलाः। यस्मिन्नाकाशप्रदेशे आत्मप्रदेशो पर्वते तस्मिन्नेवाऽकाशप्रदेशेऽनन्तानन्ताः कर्मप्रदेशाः वर्तते नाकक्षेत्रागाहा इत्युच्यन्ते । स्थिता इत्युक्ते तस्मिन्नेव प्रदेशे कर्मयोग्यपुद्गलस्कन्धाः स्थिता वर्तन्ते न तु गच्छन्तः । अनन्तानन्तप्रदेशा इत्युक्त सङ्खये याच असलयेयाश्च अनन्ताश्च न भवन्ति । किन्तर्हि ? अनन्ता- १० नन्ताः । एकक्षेत्रावगाहा इत्युक्ते धनागुलस्यासल यभागक्षेत्रागाहिनो वर्तन्ते । अयन्तु विशेषः एकसमयद्विसमयत्रिसमयचतुःसमयेत्यादिसङ्घयसमयासमयसमयस्थितिका भवन्ति । पञ्चवर्णा भवन्ति । लवणरसस्य मधुररसान्तर्भावात् मधुराम्लकटुतिककषायलक्षणाः पञ्चरसाः भवन्ति । सुरभिदुरभिद्विर्गन्धा भवन्ति । पूर्वोक्ताष्टस्पर्शाश्च भवन्ति ।
अथात्राह कश्चित्-पन्धपदार्थानन्तरं पुण्यपापपदार्थद्रयकथनं पूर्व चर्चितं तत्तु बन्ध. १५ पदार्थमध्ये अन्तर्गर्भितमिति समाहितमुत्तरप्रदानविषयोकृतम् । तत्र पुण्यबन्धः को वर्तते, कश्च पापबन्ध इति प्रश्ने पुण्यप्रकृतिपरिज्ञानार्थं सूत्रमिदमुच्यते--
सवेद्यशुभायुर्नामगोत्राणि पुण्यम् ॥ २५॥ आयुश्च नाम प गोत्रञ्च आयुनीमगोत्राणि. शुभानि प्रशस्तानि तानि च तानि आयुर्नामगोत्राणि शुभायुर्नामगोत्राणि । सञ्च समीचीनं सुखप्रदानसमर्थ वेद्यं सद्वेचम् । २० सद्वेधश्च शुभायुर्नामगोत्राणि च सद्वेयशुभायुर्नामगोत्राणि । एतानि चत्वारि फर्माणि पुण्यं भवन्ति । तथाहि-तिर्यगायुमनुष्यायुर्दैवायुस्त्रितयं शुभायुः । मनुष्यदेवगतिद्वयं पञ्चेन्द्रियजातिः पञ्चशरीराणि अङ्गोपाङ्गत्रितयं समचतुरस्रसंस्थानं बनपभमाराच. संहननं प्रशस्तवर्णः प्रशस्तो रसः प्रशस्तो गन्धः प्रशस्तः स्पर्शः मनुष्यगतिप्रायोग्यानुपूर्व्य देवगतिप्रायोग्यानुपूर्वमगुरुलधुः परघात उच्छवास आतप उद्योतः प्रशस्तविहायो- २५ गतिः सो बादरः पर्याप्तिः प्रत्येकशरीरं स्थिरः शुभः सुभगः सुस्वरः आदेयो यश कीर्ति निर्माणं तीर्थकरनाम एताः सप्तत्रिंशन्नामप्रकृतयः पुण्यमुच्यन्ते । उच्चर्गोत्रं सद्वेयञ्चेति द्वाचस्वारिंशन प्रकृतयः पुण्यं पुण्यसंज्ञा भवन्ति । ____ अथ पापपदार्थपरिज्ञानार्थ सूत्रमिदमुच्यते
१ योगास प्रकृतिप्रदेशौ स्थित्यनुभागों मचायतो भवतः। २-गाहे अव- आ. ज०, ३० । ३ -स्पर्गा भवन्ति भा०, ज०, द०१४ --लत्ता प्रदानं वि- HT, 0 |