________________
मार्गदशीवार्थबोचार्य श्री सुविधिसागर जी म्हारा ततस्तस्माद्विपापादनन्तरमात्मने पीसानुग्रहदानानन्तरं दुःखसुखदानानन्तरं निर्जरा भवति पूर्व स्थितेः प्रक्षयात् अवस्थानाभावात्कर्मणो निवृत्तिभयति उपार्जितकर्मत्यागो भवति एकदेशेन भयो भवतीत्यर्थः । अथवा ततस्तस्मात्फलदानलक्षणात्कारणान्निर्जरा भवति । किंवत् ? भुक्तानपानादिविकारवत् । विण्भूत्रादिविकारवत् पततीत्यर्थः। सा निर्जरा द्विधा ५ भवति-सविपाका अविपाका चेति । तत्र चतुर्गतिभवमहासमुद्रे एकेन्द्रियादिजीयविशेषः
अवर्णिते नानाजातिभेदैः सम्भृते दीर्घकालं पर्यटतो जीयस्य शुभाशुभस्य क्रमपरिपाककालप्राप्तस्य कर्मोदयापलिप्रवाहानुप्रविष्टस्य आरब्धफलस्य कर्मणो या निवृत्तिः सा सविपाकनिर्जरा कथ्यते । यच्च कर्म विपाककालमप्राप्तमनुदीर्णमुदयमनागतम्, उपक्रमकियाविशेषालादुदीर्य
उदयमानीय आस्वाद्यते सहकारफलकदलीफलकटकिफलादिपाकवत् बलाद्विपाच्य भुज्यते सा १० अविपकनिर्जरा कथ्यते । चकारात् "तपसा निर्जरा च" [ त० सू० ५।३ ] इति वक्ष्यमाण
सूत्रार्थो गृह्यते । अयमत्र भाव-निर्जरा स्वतः परतश्च भवतीति सूत्रार्थो चेदितव्यः। संघरादनम्तर वक्ष्यमाणाऽपि निर्जरा उद्देशलध्यमिह गृह्यते । अन्यथा "विपाकोऽनुभव" [१० सू० ८।२१ ] इति सूत्रं पुनरप्यनुवदितुं योग्यं भवति ।
अथ प्रवेशबन्धस्वरूपं निरूप्यते-- नामप्रत्ययाः सर्वतो योगविशेषारसूकमैकक्षेपारगाह
स्थिताः सर्वात्मप्रदेशेष्वनन्नानन्तमदेशाः ॥ २४ ॥ नामेत्युक्त विश्वकर्मप्रकृतय उच्यन्ते । नाम्नः सर्वकर्मप्रकृतिसमूहस्य प्रत्ययाः हेतवः नामप्रत्ययाः ईग्विधाः । के ? अनन्तानन्तप्रदेशाः। अनन्नाः सन्तः अनन्तगुणाः अनन्ता
नन्ताः अनन्तानन्ताश्च ते प्रदेशा अष्टधा कर्मप्रकृप्तियोग्यपुद्गलस्कन्धाः अनन्तानन्तप्रदेशाते २८ स्खलु अभन्येभ्योऽनन्तगुणाः । कोऽर्थः ? अभन्न्यास्तावदनम्ता वर्तन्ते तेभ्य अनन्तगुणा
अनन्तानन्ता इत्युच्यन्ते। परन्तु सिद्धानामनन्तभागप्रमाणा वजन्ते । ईग्विधाः कर्मयोग्यपुद्रस्कन्धाः क वर्तन्ते ? सर्भरमप्रदेशेषु । सर्वे च ते आत्मनः प्रदेशाः सर्वात्मप्रदेशास्तेषु सर्वात्मप्रदेशेषु । एकैकस्मिन्नात्मनः प्रदेशे अनन्तानन्ताः कर्मप्रकृतियोग्यपुदलस्कन्धा वर्तन्ते इत्यर्थः । ईड. ग्विधाः कर्मप्रदेशाः आत्मप्रदेशान्तमूर्ध्वमधस्तातिर्यक च वर्तन्त इत्यर्थः। ईग्विधाः कर्मप्रदेशाः २५ केषु कालेषु वर्तन्ते ? सर्वतः । सर्वेषु भवेषु सर्वतः । 'सार्वविभक्तिकस्तस इत्येके' [ !
इति वचनात् पञ्चम्यास्तस् इति नाशङ्कनीयम् । तेनात्र सप्तम्यर्थे तसप्रत्ययो वेदितव्यः । तेनायमर्थः-- एककस्य प्राणिनोऽतीता भवा अनन्तानन्ता भवन्ति भविष्यन्तस्तु भवा कस्यचित् स्क्लच या भवन्ति कस्यचिदसख्ये या भवन्ति कस्यचिदनन्ताश्च भवा भवन्ति । तेषु सर्वेध्यपि भवेषु प्रत्येकमनन्तानन्ताः कापने शा. प्रतिप्राणि प्रत्यात्मप्रदेशं भवन्तीति सर्वतःशब्देन
१ -स्थितिप्र- भा. ज...। २ चतर्गतौ भव-- ना० ।