________________
अष्टमोऽध्यायः
विपाकोऽनुभवः | २१
मार्गविशिष्ट विषयी हा विपाकः स अनुभव इत्युच्यते अनुभागसञ्ज्ञकश्च' । तत्र विशिष्ट: पाक आतवाध्यायप्रोक्ततीत्रमन्दमध्यमभावास्त्रषविशेषात्रेदितव्यः । त्र्यक्षेत्र कालभ प्रभाव लक्षण कारण मे शेत्पादित नानात्वो विविधोऽनुभवो ज्ञातव्यः | अनुभव इति कोऽर्थः ? आत्मनि फलस्य दानं कर्मदत्तफलानामात्मना स्वीकर- ५ णमित्यर्थः । यदा शुभपरिणामानां प्रकर्षो भवति तदा शुभप्रकृतीनां प्रकृष्टोऽनुभवो भवति, अशुभप्रकृतीनां तु निकृष्टोऽनुभवो भवति । यदा अशुभ परिणामानां प्रकर्षो भवति तदा अशुभप्रकृतीनां प्रकृष्टोऽनुभवो भवति, शुभप्रकृतीनां तु निकृष्टोऽनुभवो भवति । सोऽनुभवोऽमुना प्रकारेण प्रत्ययवशात् परिणामकारणवशात् स्वीकृतो द्विप्रकारो भवति स्वमुखपरमुखभेदात् । तत्र सर्वमूलप्रकृतीनामनुभव: स्वमुखेनैव भर्षात । कथम् ? मतिज्ञानावरणं मतिज्ञाना- १० रणरूपेणैव भवति । उत्तर प्रकृतीनां सहजातीयानां परमुखेनापि भवति परन्तु आयु:कर्मदर्शनमोह चारित्रमोद्दान् वर्जयित्वा । कथम् ? यदा जीवो नरकायुर्भुक्ते तदा तिर्यगाथुमनुव्यायुर्देवायुर्धा न भुङ्क्ते । तेन आयुः प्रकृतयः तुल्या अपि स्वमुखेनैव भुज्यन्ते न तु परमुखेन । तथा दर्शनमोहं भुजानः पुमान् चारित्रमोहं न भुङ्क्ते । चारित्रमोह भुजानः पुमान् दर्शनमोहं न भुङ्के । एवं तिसृणां प्रकृतीनां तुल्यजातीयानामपि पर मुखेनानुभवो न भवति ।
५५
२ अत्राह कश्चित् -- पूर्वोपार्जितानेकविधकर्म विपाकोऽनुभव इत्युच्यते तं जानीमो वयम्, एतसु न विद्मो वयम् । एतत् किम् ? अयमनुभवः किंप्रयातोऽन्वर्थो वर्तते अमरु पावो ऽनन्वर्थी वा इति प्रश्ने आचार्यः प्राह प्रसङ्ख्यातः प्रकृतीनां नामानुसारेणानुभवो भुज्यते इश्वर्धप्रकटनार्थं सूत्रमिदमाहु:
_८२१-२३ ]
२७५
स यथानाम ॥ २२ ॥
स अनुभवः प्रकृतिफलं जीवस्य भवति । कथम् ? यथानाम प्रकृतिनामानुसारेण । तेन ज्ञानावरणस्य फलं शानाभावो भवति सविकल्पस्यापि । एवं सर्वत्र सविकल्पस्य कर्मणः फलं विकरूपं ज्ञातथ्यम् । दर्शनावरणस्य फलं दर्शनशक्तिप्रच्छादनता | वेदनीयस्य फलं सुखदुःखप्रदानम् | मोहनीयस्य फलं मोहोत्पादनम्। आयुषः फलं भवधारणलक्षणम् । नाम्नः फलं नानानामानुभवनम् । गोत्रस्य फलं नीचत्वोच्चत्वानुभवनम् । अन्तरायस्य फलं विघ्नानु- २५ भवनम् । एवमष्टानामपि कर्मप्रकृतीनां सविकल्पानां रसानुभवनसम्प्रत्ययः सञ्जायते ।
अथाह कश्चित् – विपाकः खलु अनुभवः आक्षिप्यते अङ्गीकियते प्रतिज्ञायते भवद्भिः तच्च कर्म अनुभूतमास्यादितं सत् किमाभरणमियावतिष्ठने अथवा निष्पीतसारमारबादितसामभ्यं सत् गलति पतवि प्रच्यवते इति प्रश्ने सूत्रमिदमुच्यते—
ततश्च निर्जरा || २३ ॥
१ -संज्ञरन भ० ज०, ६० । २ अथाह ताल |
1
२०
३०