________________
तत्वार्थवृत्तौ
[ ८१७-२०
२७४
पाणां समभागाः क्रियन्ते तन्मध्ये द्वौ भागौ गृहोते त्रीन्द्रियाणां नामगोत्रयोः परा स्थितिर्भवति शतसागर णां सप्तभागाः क्रियन्ते तन्मध्ये द्वौ भागौ गृह्येते । चतुरिन्द्रियाणां नामगंः त्रयोः परा स्थितिर्भवति । सहस्रसागराणां सप्तभागाः क्रियन्ते तन्मध्ये हौ भागौ गृझेते अस द्रियाणां नामगोत्रयोः परा स्थितिर्भवति । अपर्याप्त कद्वित्रिचतुरसञ्चिपञ्चेन्द्रियाणां द्वौ द्वावेव ५ भाग परं पयोपमा सयभागद्दीनां वेदितव्यौ ।
अथायुषः प्रकृतेरुत्कृष्टा स्थितिः प्रतिपाद्यते—
"
त्रयस्त्रिंशत्सागरोपमाण्यायुषः ॥ १७ ॥
श्रयशिव तानि सागरोपमाणि त्रयस्त्रिंशत्सागरोपमाणि आयुषः परा उत्कृष्टा स्थितिर्भवति । कोटी कोटथ इति न माझ पुनः सागरोपमग्रहणात् । एपापि स्थितिः पब्चे१० न्द्रियस्य सन्निः पर्याप्तकस्य वेदितव्या । असशिनः आयुषः स्थितिः पल्योपमासङ्घ भागो भवति । कस्मात् ? यतः असशिपचेन्द्रियः तिर्यङ् स्वर्गे नरके वा पल्योपमास्ययभागमायुर्वध्नाति । एकेन्द्रियचिक न्द्रियास्तु पूर्वकोटीप्रमाणमायुबद्ध्वा 'पश्चाद्विदादावुत्पद्यन्ते । अथेदानीमष्टानां प्रकृतीनां जघन्या स्थितिरुच्यते
अपरा द्वादशमुहूर्ता वेदनीयस्य || १८ ||
१५
वेदनीया कर्मणः अपाची
तिचतुर्विशतिघटिका
प्रमाण इत्यर्थः । एतां स्थिति सूक्ष्मसाम्परायगुणस्थाने बनातीति वेदितव्यम् । प्रकृतीनामनुक्रमोन्नं सूत्राणां लघुत्वार्थं ज्ञातव्यम् ।
अथ नामगोत्रयोः जयन्यस्थितिप्रतिपत्यर्थं सूत्रमिदमुच्यते-
नामगोत्रयोर टौ ॥ १९ ॥
नाम च गोत्र नामगोत्रे तयोर्नामगोत्रयोरष्ट मुहूर्ताः षोडशघटिका जघन्या स्थितिभवति । इयमणि स्थितिदशमगुणस्थाने वेदितव्या ।
अथेदानीमुनिकृतीनां जघन्यस्थितिकथनार्थ सूत्रमिदमाडु:--
२०
शेषाणामन्तर्मुहूर्ताः ॥ २० ॥
ज्ञानावरणदर्शनावरणान्तरायमोहनीयायुषां
घोषाणां
जघन्या स्थितिरन्त हूर्ना
२५ अन्तर्मुहूर्तप्रमाणा भवति । तत्र ज्ञानदर्शनावरणान्तरायाणां निकृष्टा स्थिति: सूक्ष्मसाम्परा ज्ञातव्या । मोहनीयस्य अनिवृत्तिकरणगुणस्थाने चादर साम्पराय गुणस्थानाऽपरनाम्नि बोया। आयुष जघन्या स्थितिः सङ्ख्य यवर्षायुःषु तिर्यक्ष, मनुष्येषु चाबसेया ।
अर्थैशनी तृतीयस्य बन्धस्य अनुभवताम्नः स्वरूपनिरूपणार्थं सूत्रमिदमुच्यते१ प्रतिपद्यते आ०, २०, ५० । २ - देहे उत्प- भा०, ज०. ६० । ३ स्थाने व वेदि - भ० ज० ० ४वावसेया अ० ज० ०