________________
८।१५मार्गदर्शक :- आचार्य श्री सुविद्यासागर जी महाराज अष्टमोऽध्यायः
२७३ "'एइंदियवियलिंदियसयलिंदियासण्णिअपज्जसयाण बोधच्चा । एकं तहप्पणवीस पंचासं तह सयं सहस्सं च ॥
"तिहयं सत्तविहत्त सायरसंखा ठिदी एसा ।" पश्चसं० १।१८६] अथेदानी मोहनी यस्योत्कृष्ट स्थिति प्राह
सप्ततिर्मोहनीयस्य ॥ १५ ॥ __ मियाष्टेः पञ्चेन्द्रियस्य सम्झिनः मोहनीयस्य कर्मणः सप्ततिः सागरोपमकोटो. कोटयः परा उत्कृष्टा स्थितिर्भवति । एषा स्थितिश्चारित्रमोहनीयापेक्षया भवति । दर्शनमोहनीयापेक्षया तु चत्वारिंशत्मागरोपमकोटीकोटयो वेदितव्याः। परेषां परमागमादबसेयम् । कोऽसौं परमागम इति चेद् ? उच्यते ; पर्याप्तकद्वित्रिचतुरिन्द्रियाणामेकपञ्चविंशतिषश्चाशत् शतसागरोपमाणि । तेषामपर्याप्तानामपि तान्येव, परन्तु एल्योपमाऽस- १० श्वेयभागोनानि । पर्याप्तासब्ज़िपञ्चेन्द्रियस्य सागरोपमसहवं तस्यैवापर्याप्तस्य तदेव परन्तु पल्योपमासङ्ख्येयभागोनम् । तथा चोक्तम्
"एक पणवीसंपि य पंचासं तह सयं सहस्सं च । ताणं सायरसंखा ठिदी एसा मोहणीयस्स ॥" [ ]
अयन्तु विशेषो मोहनीयस्येयं स्थितिः सप्तगुणा सप्तता च कर्तव्या। कोऽर्थः? पूर्ववत १५ सागराणां सप्तभागान् कृत्वा त्रयो भागा न गृहीतव्याः किन्तु एकसागरः परिपूर्णः पञ्चविंशतिसागराः परिपूर्णाः पञ्चाशत्सागराः परिपूर्णाः शतसागरा: परिपूर्णाः सहस्रसागराश्च परिपूर्णाः गृह्यन्ते इत्यर्थः । __ अथेदानी नामगोत्रयारपस्थितिरुच्यते--
विंशतिर्नामगोत्रयोः ॥ १६ ॥ नाम च गानञ्च नामगोत्रे तयोनीमगोत्रयोः नामगोत्रयोः प्रकृत्योधि शतिः सागरोपमकोटीकोटयः परा उत्कृष्टा स्थितिर्भवति । गपापि मिथ्याहः पञ्चेन्द्रियम्य पर्यायस्य सझिनो वेदितव्याः । पर्याप्त केन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियाऽसब्जिपचेन्द्रियाणामेकं पश्चविंशतिः पञ्चाशत् शतं सहस्रञ्चानुक्रमेण सागरापमानि यानि पूर्वमुक्तानि तेषां सप्तसनभागीतानां द्रौ द्वौ भागौ गृह्यते । तथाहि-एकसागरोपमस्य सतभागाः क्रियन्ते तेषां मध्ये २५ दो भागों एकेन्द्रियाणां नामगोत्रयोः परा स्थितिर्भवति । पञ्चविंशतिसागराणत सप्तभागाः क्रियन्ते तन्मध्ये द्वौ भागौ गृह्यते । द्वीन्द्रियाणां नामगोत्रयोः परा स्थितिर्भवति । पञ्चाशत्सागरो
१ एकेन्द्रियविकलेन्द्रियसकलेन्द्रियासंध्यपर्यास काना भोद्धच्या। एकं तथा पञ्चविंशतिः पञ्चाशत् तथा शतं महस च ॥ त्रिशतं सप्तविभक्त सागरसंख्या स्थितिरेषा || २ एकं पञ्चविंश तिच पञ्चाशत तथा त सहलञ्च । तासा सागरसंख्या स्थितिरपा मोहनीयस्य ।।
३५