________________
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
तत्वार्थवृत्ती
[८।१२.१४. अथ गोत्रस्योत्तरप्रकृती उच्यते---
उच्चैश्च ॥१२॥ यदुदयेन सर्वलोकपुजिते इक्ष्वाकुवंशे सूर्यवंशे सोमवंशे नाथशे कुरुवंशे हरिवंशे उग्रवंशे इत्यादिवंशे जीवस्य जन्म भवति तदुच्चैोत्रमुच्यते । यदुदयेन निन्दिते दरिने ५ भ्रष् इत्यादिकुले जीवस्य जन्म भवति तन्नीचर्गोत्रम् । चकारः परस्परसमुच्चये वर्तते । तेनायमर्थ:-न केवलमुच्चैर्गोत्रं नीचैश्च गोत्रम् | गोत्रप्रकृतेरुत्तरप्रकृती द्वे भक्तः । अदानीमन्तरायप्रकृतेरुत्तरप्रकृतय उच्यन्ते
दानलामभोगोपभोगवीर्याणाम् ॥१३॥ दानस्यान्तराये दातुमिच्छुरपि दातुं न शक्नोति लाभस्यान्सराये लब्धुमना अपि न लभ१० ते भोगस्यान्तराये भोक्तुकामोऽपि न भुक्ते उपभोगस्यान्तराये उपभोक्तुमिच्छपि नोपभुरले
वीर्यस्यान्तराये उत्साहमुधर्म चिकीर्षुरपि नोत्साहते । एते पश्च भेदा अन्तरायप्रकृतेरुतरप्रकृतिभेदाः भवन्ति । अत्र समासशुद्धिः । दानश्च लाभश्च भोगचोपभोगश्च वीर्यश्च दानलपभमोगोपभोगवीर्याणि तेषां दानलाभभोगोपभोगवीर्याणां पनानां पश्चान्तरायाः पत्रोतरमकृतयो
भवन्तीति क्रियाकारकसम्बन्धः । इति प्रकृतिबन्धस्वरूपं समानम् । १५ अथ स्थितिबन्धस्वरूप मुच्यते
आदितस्तिमणामन्तरायस्य च त्रिंशत्सागरोपम
कोटीकोट यः परा स्थितिः ॥१४॥ आदितः झानावरणमारभ्य वेदनीयं यावत् तिसृणां शानायरणदर्शनावरणवेवनीयलक्षणानां प्रकृतीनामन्तरायस्य चाष्टमस्य कर्मणः सागरोपमानां कोटीना कोट्यः त्रिंशत् २० परा उत्कृष्टा स्थितिर्भवति । सा स्थितिः कीदृशस्य जीवस्य भवति ? मिथ्याटष्टे पञ्चेन्द्रियस्य
सब्जिनः पर्याप्तकस्य झातव्या । अन्येषामेकेन्द्रियादीनां परमागमा सम्प्रत्ययो विधातव्यः सम्पप्रतीतिया । परमागमे एकेन्द्रियादीनां कीदृशी स्थितिः चतुण्णां कर्मणमिति चेस ? उच्यते, एकेन्द्रियपर्याप्तकस्य लग्नानामेकसागरोपमस्य सप्तभागीकृतस्य त्रयो भागा भवन्ति ।
द्वीन्द्रियपर्याप्तकस्य पञ्चविंशतिसागरोपमानां सप्तभागीकृताना त्रयो भागा भवन्ति । श्रीन्द्रि. २५ यपर्याप्तकस्य पञ्चाशनसागरोपमाणां सप्तभागीकृतानां त्रयो भागा भवन्ति । चतुरिन्द्रिय
पर्याप्तकस्य सागरोपमशतस्य सप्तभागीकृतस्य त्रयो भागा भवन्ति । असज्ञिपञ्चेन्द्रियपर्याप्तकाय सागरोपमसहस्रस्य सप्तभागीकृतस्य श्रयो भागा भवन्ति । समिपञ्चेन्द्रियापर्याप्तकस्य 'अन्तःत्रिंशत्सागरोपमकोटीकोट्यः भवन्ति । अपर्याप्केन्द्रियद्वीन्द्रियत्रीन्द्रिय
चतुरिन्द्रियासमिपञ्चेन्द्रियाणां पर्याप्त केन्द्रियादिदत्ता एबर भागा भवन्ति । परन्तु ३०. पल्योपमाऽसल्य यभागोना वेदितव्याः इति परमागमात् सम्प्रत्ययः । उत्तम्च
१ अन्तासा-भा०,१०, ज०।
एकभागा ता।