________________
Itt] अष्टमोऽध्यायः
२७१ पातो भवसि तत्परपातनाम। यदुदयेन आदित्यवदातापो भवति तदातपनाम । यदुदयेन चन्द्रज्योसिरिङ्गपादिवत् उद्योतो भवति तदुद्योतनाम । यदुदयेन इच्छासो भवति तदुन्छ्वासनाम | यदुन्ग्रेन आकाशे गमनं भवति सा बिहायोगतिः द्विप्रकारा-गजवृपभहसमयूरादिवत् प्रशास्तविहायोगतिनाम। खरोष्ट्रमार्जारकुकरसपादिवत् अप्रशस्तविहायोगतिनाम । शरीरनामको. दयेन निष्पाद्यमानं शरीरमेकजीयोपभोगकरण यदुदन भवति तत्प्रत्येकशरीरमाम ! यदुदयेन ५ बहूना जीवानामुपभोगहेतुः शरीरं भवति तत्साधारणशरीरनाम । उक्तम्च
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज ""साहारणमाहारो साहारणआणपाणगहणं च । साहारणजीवाणं साहारणलक्षणं एवं ॥" [फचसं० १।८२] "गूढसिरसंधिपय समभंगमहीरुहं च छिपणहं । साहारणं सरीरं तबिबरीयं च यसेयं ॥ कंदे मूले बल्लीपवालसदुलयकुसुमफलवीय । समभंगे तदर्णता विसमे सदि होति पत्तेया ॥" [ गो० जी० गा८ १८६-८७ ]
यदुदयेन द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियपञ्चेन्द्रियेषु जन्म भवति तत्वसनाम । यदुदयन पृथिव्यानेजोवायुवनस्पविकायेषु एकेन्द्रियेषूत्पद्यते तत्स्थावरनाम । यदुदयेन जीवः परप्रीतिजनको भवति दृष्टः श्रुतो वा तत्सुभगनाम | यदुदयेन रूपलावण्यगुणसहितोऽपि दृष्टः श्रुतो वा परेषाम- १५ प्रीतिजनको भवति तदुर्भगनाम । यदुयेन चित्तानुरञ्जकस्वर उत्पद्यते तत्सुस्यरनाम। यदुदयेन समरमारिकाकादिस्वरषत् कर्णशूलपायः स्वर उत्पश्यते तदुःस्वरनाम ) यदुदयेन रमणीयो भात सक्छुभनाम। यदुवयेन विरूपको भवति तदशुभनाम । यदुदयेन सूक्ष्म शरीरं भवति तत्सूक्ष्मनाम। यदुदन परेषां षाधाकर बाध्यश्च शरीरं भवति सद्बादरनाम । यदुदयेन आहारकशरीरेन्द्रियामपालभाषामनोलक्षणाः पदपर्याप्तयः उत्पद्यन्ते तत्पर्याप्तिनाम । यदुदयेन अपरिपूर्णोऽपि जीयो २० म्रियते तदपर्याप्तिनाम । स्थिरत्वकारक स्थिरनाम। अस्थिरभावकारकमस्थिरनाम प्रभाषयुक्तशरीरफारकमादेयनाम । प्रभारहितशरीरकारकमानादेयनाम | पुण्यगुणकीर्तनकारणं यश कीर्सिनाम । पापदोषप्रकटन कारणमयश कीर्तिनाम । आर्हन्त्यकारण तीर्थकरत्मनाम । एवं वाचत्वारिंशन पिण्यप्रकृतयः नामकर्मणो भवन्ति विस्तरतस्त्रिनवतिः । अत्र विविधमपि निर्माणनाम कर्म एका प्रकृतिरिति ज्ञातव्यमेवं त्रिनवतिर्भवन्ति ।
साधारणमाहारःसाधारणमामापानमहान । माधारणजीवाना माधारणलश्नर एतत् ।। गडशिरतविपर्ये समभामही कह च डिनरूहम । साधारण भरीर तद्विपरीत प्रत्येकाः । काटे मूले स्वपशलशाखादलकुममफालचीजे । समभङ्गे तदनन्ताः विष सति भवन्ति प्रत्येकाः । ६ -2 उपमा०. ० , ज.। ३ -कारण आ०.१०, ज - कारकम् प्रा., १०, 'म । ५ न्नता कारकमा०,२०, ज० ।