________________
तत्त्वार्थवृत्ती
14.११. नाराचसंहननं नाम । तद्रलयरहितं वनगाराचसंहननं नाम । बनाकारण वलयेन च रहितं सनाराचं नाराचसंहननं नाम। एकास्थिसनाराचमन्यत्रानाराचमर्धनाराचसंहननं नाम । उभयास्थिपयन्ते कीलकसहितं कीलिकासंहननं नाम । अन्तरनवाप्लान्योन्यान्थिसन्धिकं बाह्ये सिरास्नायुमासवेष्टितमसंप्राप्तासपाटिकासंहननं नाम। असंप्राप्तानुपाटिकासंहननः आदितश्चतुःस्वर्गयुगलान्तं 7.
छति । कीलिकानाराचसंहनन: शपचतुर्युगलपर्यन्नं गच्छति । नाराघसंहननो नववेककपर्यन्तं गच्छति । यमनाराचसंहननो नवानुदिशपर्यन्तं गाछन । वयनाराचसंहननो नयानुदिशपर्यन्तं गच्छति । वर्षभनाराचसंहननः पश्चानुत्तरं मोक्षश्च गर्छन । घर्मा वंशा मेघा अं. जना अरिष्टा मघत्री माधवी इति समनरकनामानि । तत्र मेघायाः शिला इत्यपर नाम । तत्र पटसंह
ननः संज्ञो जीवः मेघान्तं ब्रजति । सप्तमनरक वर्षभनाराचसंहननोगच्छति। पष्ठं नरक१. मर्धनाराचपर्यन्तो गच्छनि । कीलिकान्त संहननः पञ्चमं चतुर्थच नरकं गच्छति ।
एकेन्द्रियद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु असंप्राप्तामुपाटिकामंहननं भवति । वअर्पभना
राचसंहननं त्यसंङ्ख्येयवर्षायुष्कंषु भवति । चतुर्थकाले. षट्संहननानि भवन्ति । मार्गदर्मचमकालेधीनि प्रसंचालनिसामयी म्हारपाकाले एकमसंप्राप्तासृपाटिकासंहननं
भवति । विदेहेषु विद्याधरक्षेत्रेषु म्लेच्छखण्डेषु च मनुष्याणां तिरश्वाञ्च षट् संहननानि १५ वेदितव्यानि । नागेन्द्रपर्वतातू परतस्तिरश्नां च षट्सहननानि भवन्ति । कर्मभूमिजाना स्त्रीणा
मर्धनाराचकीलिकासंप्राप्तामृपाटिकासंहननत्रयं भवति, आदिसंहननत्रयं न भवतीति निश्चयः । आदिसप्तगुणस्थानेषु पटसंहननानि भवन्ति । अपूर्वकरणानिवृत्तिकरणसूक्ष्मसाम्परायोपशान्तकषायलक्षणेषु च चतुर्दा उपशमणिसम्बन्धिगुणस्थानेषु आदिसंहननत्रयं भवति ।
क्षपकनेणी अपूर्वकरणानिवृत्तिकरणसूक्ष्मसाम्परायक्षीणकषायसयोगकेवलिलक्षणेषु पञ्चगुण२८ स्थानेषु आदिसंहननमेव भवति ।
"अब स्पर्शादिप्रकृतिविचारः क्रियते यत्पान स्पर्श उत्पद्यते स स्पर्श अष्टप्रकारोभवति कर्कशनाम कोमलनाम गुरुनान लघुनाम स्निग्धनाम रूक्षनाम शीतनाम उष्णनाम । यदुदयेन रसभेदो भवप्ति स रसः पनप्रकार:-तितनाम कटुकनाम कषायनाम अग्लनाम मधुरनाम ।
यदुक्येन गन्धो भवति सगन्धो द्विप्रकार:-सुरभिगन्धनाम दुरभिगन्धनाम । यदुदयेनवर्णभेदो २५ भवति स वर्णः पञ्चप्रकार:-कृष्णवर्णनाम नीलवर्णनाम रक्तवर्णनाम पीतवर्ण नाम शुक्लवर्ण
नाम । यदुदयेन पूर्वशरीराकार ( कारा ) नाशो भवति तदानुपूर्व्य चतुःप्रकारम्-नरकपतिप्रायोम्यानुपूर्यनाम तिर्यग्गतिप्रायोग्यानुपूर्यनाम मनुष्यगतिप्रायोग्यानुपूर्यनाम देवगतिप्रायोग्यानुपूय॑नाम । यदुनयेन लोहपिण्डवत् गुरुत्वेनाधो न भ्रश्यति अर्कतूलवल्लघुत्वेन यत्र तत्र नोड्
डीयते च तत् अगुरुलघुनाम । यदुदयेन स्वयमेव गले पाय बघा वृक्षादौ अवलम्ब्य उद्वे३, गान्मरणं करोति प्राणापाननिरोधं कृत्वा म्रियते इत्येवमादिभिरनेकप्रकार शस्त्रयातभृगुराताग्निझम्पापात जलनिमज्जनयिषभक्षणादिभिरात्मघातं करोति तदुपघातनाम । यदुदयेन परशस्त्रादिना
सक्षम न-द। २ षष्टं नरकपर्यन्तमद्धनाराचसंहननः गति द" : 2 7 गम्नि दा .,एननामिण आद०।५अद्य आ०.
द६उत्पाद्यते आ०.दः ।