________________
अष्टमोऽध्यायः
२६९ स्तरेषगतिनाम । नरकाविगतिषु अव्यभिचारिणा सशस्वेन एकीकृतोऽर्थात्मा' जातिहच्यते । सा पश्चपकारा-एकेन्द्रियजातिनाम द्वीन्द्रियजातिनाम श्रीन्द्रियजातिनाम चतुरिन्द्रियजाति. नाम पश्चन्द्रियजातिनाम । यदुदयाज्जीय एकेन्द्रिय इत्युच्यते तदेकेन्द्रियजातिनाम । यदुदयादात्मा द्वीन्द्रिय इत्यभिधीयते तद्वीन्द्रियजातिनाम । यदुदयाजीवस्त्रीन्द्रियः इति शब्यते तत्त्रीन्द्रियजातिनाम । खरयाजमी पतुरिन्द्रिय इत्यभिधीयते तच्चतुरिन्द्रियवासिनाम। यदयान्- ५ पाणी पञ्चेन्द्रिय इति कथ्यते तत्पश्चन्द्रियजासिनाम । यदुदयाजीवस्य कायनिवृत्तिवति तरछमीरं पनप्रकारम्-औदारिकवक्रियिकाहारकतैजसकार्मणशरीरभेदात् । यहुद्यादगोपागव्यक्तिभवति तवकोपाई त्रिप्रकारम्-औदारिकशरीराङ्गोपाङ्ग नाम। बैक्रियिकशरीराङ्गोपालनाम।
आहारकशरीराङ्गोपाङ्गनाम । तेजैसकामणयाः शिरचारमापाशीनिमारसान्त तेन अगोपाळ विप्रकारम् । किमङ्गं किमुपाङ्गमिति चेत् ? उच्यते--
"णलया वाहू य तहा णियंगपुट्ठी उरो य सीसं च । अठेव दु अंगाई सेप्त उवंगाई देहस्स ॥" [ कम्मप०७४ ] ललाटकर्ण नासिकानेत्रोत्तराधरोष्टालिनखादीनि अपाङ्गान्युच्यन्ते । यदुदयात्परिनिष्पतिर्भवति-तनिर्माणं द्विप्रकार जातिनामकर्मोवयापेक्षं झातव्यम् । स्थाननिर्माण प्रमागनिर्माण चक्षुरादीनां स्थानं साधाञ्च निर्मापति । निर्मीयतेऽनेनेति निर्माणम् । “यथा नासि. १५ का नासिकास्थाने एकैक (व) भवति नेत्रे नेत्रयोः स्थाने द्वे एव भषतः कर्णो कर्णयोः स्थाने द्वादेव भवतः । एवं' मेहनस्तनजयनादिषु ज्ञातव्यम् । शरीरनामकम्मोदयाद् गृहीताना पुगलानां परस्परप्रदेशसंश्लेषणं बन्धनमुच्यते । तदपि पचप्रकारम्-औदारिकशरीरबंधनं नाम । वैक्रियिकशरीरबन्धनं नाम । आहारकशरीरबन्धनं नाम। तैजसशरीरबन्धनं नाम । कर्मणशरीरबन्धनं नाम । यन्निमित्ताच्छरीराणां छिद्ररहितपरस्परप्रदेशप्रवेशदेकत्वभवनं भवति स सञ्चातः २० पब्धप्रकार:-औदारिकशरीरसतनाम । बैक्रियकशरीरसाहनतनाम | आहारकशरीरसवातनाम । तेजसशरोरसवातनाम । कार्मणशरीरसमातनाम । यत्प्रत्ययात् शरीराविनिष्पत्तिर्भवति सस्संस्थान ब्दप्रकारम् । अर्ध्व मध्ये ( ऊर्ध्वमध्ये ) मध्ये च समशरीरावयवसनिवेशव्यवस्थाविधायक समचतुरस्र संस्थानं नाम । नाभेरूद्धर्व प्रचुरशरीरसप्रिवेशः अधस्तु अल्पशरीरसंनिवेशो न्यग्रोधपरिमण्डलसंस्थानं नाम । तस्माद्विपरीतसंस्थान विधायक स्वातिसंस्थानं कश्मीकापरनामधेयम् । २५ 'पृधाशे बहुपुद्गलपचयनिर्मापकं 'कुब्जसंस्थानं नाम । विश्वाङ्गोपाङ्गाल्पत्वजन स्वत्वकारकंवामनसंस्थानं नाम । अवच्छिन्नाथय "हुण्डसंस्थानं नाम । यदुदयात् अस्थ्नो बन्धनविशेषो भवति तत्संहननं षट्प्रकारम् । वत्राकारोभयास्थिसन्धिमध्ये सबलयबन्धनं सनाराचं बनवृषभ
१ अर्थो जीवपदार्यः - हि० । २ जन्तुस्त्री-ता० । ३ नलको बाहू च तथा नितम्बपृष्ठे अरश्च शोषश्च । अष्टव तु अनानि शेषाणि आङ्गानि देहस्य ।। ४ -नात्युच्यन्ते आ०, द०, ज० । ५ तथा , २०. न । ६ एवं स्तन- आ०, द०, म० । ७ स्वाप्तिकर- था, द० ज०। ८ पृष्ठदेशे प्रा०, २०, ज०। ९ कुजकसं-भाः, १०, ज०११०९टकम-द० ।