________________
८६८
तत्त्वार्थवृत्त
मार्गदर्शक :- आचार्य अमुक उत्तरप्रकृतयोऽष्टाविंशतिर्भवन्ति ।
कर्मणः जी
अथेदानीमायुः कर्मोत्तरप्रकृतीराह
[ ८१--११
वारकर्यग्योनमानुषर्देवानि । १० ।
नरकेषु भवं नारकं तिर्यग्योनिषु भवं तैर्यग्योनं मानुषेषु मनुष्येषु वा भयं मानुषं देवेषु ५ भवं देवम् । नारका तैयग्यानञ्च मानुपन देकञ्च नारकीयोनानुपदेवानि । यदुदयात् तीशीतोष्णदुःख नरके जीवः दीर्घकालं जीवति तत् नारकमायुः | यन्निमित्तं तिर्यग्योनिषु जीवति जीवः तत्यग्योनम् । यत्प्रत्ययात् मनुष्येषु जीवति जीवः तत् मानुषमायुः । यद्धेतुकं देवेषु दीर्घकालं जीवति जीवश्वमायुः । एत्रमायुः प्रकृतेश्वतन्त्र उत्तरप्रकृतयो भवति । अथेदानी नामकर्मप्रकृतेरुत्तर प्रकृती राहु
१०
गतिजा निशरीराङ्गोपाङ्गनिर्माणधन्धनसवात संस्थान संहनन स्पर्शरसगन्धवर्णानुपूर्व्यागुरुलधूपघातपरघातात पोचतोच्छ्वासविहायोगतयः प्रत्येक शरीरत्रससुभगसुस्वरशु भक्ष्मपर्याप्तिस्थिरा देवयशःकीर्तितरां तीर्थंकरत्वञ्च ॥ ११ ॥
गतिश्च जातिश्व शरीर अङ्गोपाङ्ग निर्माणश्च बन्धनञ्च सङ्घातश्च संस्थानच ५५ संहननश्व स्पर्शश्व रसश्च गन्धश्च वर्णश्च आनुपूर्व्यख अगुरुलघु च उपघातश्च परघातश्च आतपश्च उद्योतश्च उच्छ्वासश्च विहायोगतिश्च ताः गतिजातिशरीराङ्गोपाङ्ग निर्माणयन्वनसङ्घःतसंस्थानसंहननस्पर्शर सगन्धवर्णानुपूर्व्यागुरुलधूपघात परघातात पोशोतोच्छ्वासविहायोगतयः । एता एकविंशतिप्रकृतयः । तथा प्रत्येकशरीरच सच सुभगश्च सुवरका शुभश्च सूक्ष्मश्च पर्यातिश्च स्थिरा आदेयश्च यशः कीर्तिश्च येषु दशसु नामसु तानि प्रत्येक शरीरससुभ२० सुवर शुभसूक्ष्मपर्याप्तिस्थिरादेययशः कीर्तीनि तानि च तानि सेतराणि इतरनामसहितानि तानि प्रत्येकशरीरत्र ससुभगसुस्वरशुभसूक्ष्मपर्याप्तिस्थिरा देययशः कीर्ति सेतराणि विंशतिसङ्ख्यानि भ यन्ति । कथम् ? प्रत्येकशरीरादितरत्साधारणशरीरं प्रसादितरः स्थावरः सुभगादितर: दुर्भगः । सुरवरादिवरः दुःस्वरः शुभादितरः अशुभः सूक्ष्मादितरो बादरः पर्यामेरितरा अपर्याप्तः स्थिरादितर: अस्थिरः आयादितरः अनादेयः यशः कीर्ते रितरा अयशः कीर्तिः तोर्थकरस्य भावः २५ कर्म वा तीर्थकत्वं एताः समुदिताः द्विचत्वारिंशन्नामकर्मण उत्तरप्रकृतयो भवन्ति । अन्तर्भेदेस्तु मिलि प्रकृतयो भवन्ति । तथैवोच्यते — यदुदय ज्जीवो भवान्तरं गच्छति सा गतिः शरीरनिष्पत्तिः सा चतुःप्रकारा भवति नरकगतिः तिर्यग्गतिः मनुष्यगतिः देवगतिश्चेति । यदुदयाज्जीवो नारकभावो नारकशरीरनिष्पत्तिको भवति तन्नरकगतिनाम | यडुदयाज्जीवस्तिर्यनाम | यदुद्द्याज्जीवो मनुष्यभावस्तन्मनुष्यगतिनाम | यदुद्याज्जीयो देवभाव१ नरके भवम् भ० ज०, ३० । नरकास्तन्नर- आ० ० ज० ।