________________
मर्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
अष्टमोऽध्यायः यानि स्त्रीपुंसलिङ्गानि पूर्वाणीति चतुर्दश ।
शक्तानि तानि मिश्राणि षण्ढभावनिवेदने ।।। । कषायवेदनीयं षोडशप्रकार कस्मात् ? एकशः एकैकं प्रति अनन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानसरू ज्वलनविकल्पा यतः कारणात् । के ते क्रोधमानमायालोमाश्चत्वारः । तदायाअनन्तानुबन्धिनः क्रोधमानमायालोभाश्चत्वारः अप्रत्याख्यानावरणाः क्रोधमानमायालोभाश्च- ५ खारः प्रत्याख्यानावरणाः क्रोधमानमायालीभाश्चत्वारः सज्वलनाः क्रोधमानमायालोभाश्चस्वारः । अनन्तानुवन्धिन इति कोऽर्थः ? अनन्त मिथ्यादर्शनमुच्यते, अनन्तभवभ्रमणहदुत्वात्। अनन्तं मिथ्यात्वम् अनुयध्नन्ति सम्बन्धयन्ति इत्येवंशीला ये क्रोधमानमायालोभास्ते अनन्ता. नुवन्धिनः । अनन्तानुबन्धिषु कपायेषु सत्सु जीवः सम्यक्त्वं न प्रतिपद्यते तेन ते सम्यक्त्वघातकाः भवन्ति । येषामुदयात् स्तोकमपि देशप्रतं संयमासंयमनामक जीयो धर्तुं न क्षमते ते १० अप्रत्याख्यानावरणाः क्रोधमानमायालोभास्तेपु विध्वस्तेषु श्रावकवतम् अधिकाणां च तं जीवः प्राप्नोति तेन ते देशप्रत्याख्यानमावृण्वन्तः अप्रत्याख्यानावरणाः क्रोधमानमायालोमा उच्यन्ते । येपामुदयाजीवो महाप्रतं पालयितुं न शक्नोति ते प्रत्याख्यानायरणाः क्रोधमानमायालोमा अच्यन्ते । तेषु विध्यस्तेषु जीवः संयम सर्वविरति नामक प्राप्नोति षष्ठादिगुणस्थानान्यहति । सज्वलना इति कोऽर्थः ? संशब्द एकीभावे वर्तते । तेनायमर्थः-संयमेन सह अवस्थानतया १५ एकीभूनतया ज्वलन्ति नोकषायवत् यथाख्यातचारित्रं विश्वंसयन्ति ये ते सज्वलनाः क्रोधमानमायालोमाः । अथषा येषु सत्स्यपि संयमो ज्वलति दीप्ति प्राप्नोति प्रतिबन्धं न लभते ते संचलनाः क्रोधमानमायालोमा उद्यन्ते । एवमेते समुदिताः षोडशकपाया भवन्ति तेषां स्वभावप्रकटनाथं दृष्टान्तगाथा एता:'सिलपुढविभेदधली जलराइसमाणवी हवे कोहो ।
२० णारयतिरियणरामरगईसु उप्पायओ कमसो ।। सिलअट्टिकट्ठवेत्ते णियभेएणणुहरंतवो माणो । णारयतिरियणरामरगईसु उप्पायओ कमसो ।। घेणुयमूलोरभयसिंगे गोमुत्तएवखोरपि । सरिसी मायाणारयतिरियणरामरगईसु खियदि जी । किमिरायचकतणुमलहरिहराएण सरिसओ लोहो ।
णारयतिरियमाणुसदेवेसुप्पायओ कमसो ॥" [ गो० जी० गा- २८३-८६ ]
१ शिलापृथिवीभदधूलि जलराशिसमानको भवेट क्रोधः ! मारकरियगारामरगतिषत्पादक क्रमशः ।। शैलास्थिकाष्ठ वेत्रान् निज देगानहरन् मानः । नारकतिग्म।मरगतिरत्वादकः कमश:। वेगूपमूलोरभ्रकशनंग गोमूत्रेण च अरप्रेश ! सहझी माया नारकतियानगमति अपत जीवा । क्रिमिरागच ऋतमलहरिद्वारा पहलोभः । नारऋतियम्मानपदेवत्यादकः क्रमशः ||