________________
तत्त्वार्थवृत्तों
[८९ न तावद् दर्शनमोहनीयं त्रिभेद निरूपयति-सम्यकस्वमिथ्यात्वतदुभयानि । सम्यक्त्याच मिथ्यात्वञ्च तदुभयञ्च सम्यक्त्वमिथ्यात्वतदुभयानि तत्रिविधमपि दर्शनमोहनीयं बन्धं प्रति एक भूत्वा सत्कर्मापेक्षया कर्मसत्तामात्रापेक्षया द्रव्यरूपेण त्रिविधं व्यवतिष्ठते । शुभपरिणामसंरुद्धनिजरसम् , कोऽर्थः ? शुभपरिणामनिराकृतफलदानसामथ्य मिथ्यात्वमेवोदासीनत्वेन स्थितमा५ मनः श्रद्धानं नव निरुणद्धि, मिथ्यात्वञ्च वेदयमानमात्मस्वरूपं लोकमध्ये आत्मानं सम्यग्दृष्टि
ख्यापयत् सम्यक्स्वाभिवयं मिथ्यात्वमुच्यते । यदि सम्यक्त्वं नाम दर्शनमोहनीयमीशं वर्तते ताई मिथ्यावं नाम दशनमोहनीय कीटमिति चेत् ? उच्यते; यदु दयान् सर्वधीतरागमणीतसम्यग्दर्शनशानचाPिPोपलक्षितमोरयाग परामनामनामाहातवार्थश्रद्धाननिरुत्सुकः
नवार्थश्रद्धानपराङ्मुखः अशुद्धतत्त्वपरिणामः सन् हिताहितविवेकविकलः जादिरूपतयाऽव१. तिष्टते नन्मिथ्यात्वं नाम दर्शनमोहनीयमुच्यते । तहिं तदुभयं किं कथ्यते ? मिथ्यात्वमेव सामि
शुद्धस्वरसम् , ईपग्निराकृतफलदानसामर्थ्य सम्यम्मिथ्यात्वापरनामधेयं तदुभयमुच्यते । सामिशशब्द ईषदर्थे वर्तते । अर्धार्थे इति केचित् । तेन सामिशुखस्वरममिति कोऽर्थः? ईषत्प्रक्षालिताद्धप्रक्षालिसकोद्रवयत् क्षोणाक्षीणस्वरसमित्यर्थः ।
अथ चारित्रमोहनीयस्य को दो भेदौ ? अकषायकषायौ । अकपायश्च कषायश्च २५ अपायकषायौं । अकषाय इति कोऽर्थः ? ईषत्कपाय अकषायवेदनीयमित्यर्थः । तस्य नव
भेदा भवन्ति । ते के नव भेदाः ? हात्यरत्यरतिशोकमयजुगुप्सास्त्रीपुंनपुंसकवेदाः । हास्यन्ना रतिश्चारतिश्च शोकश्च भयञ्च जुगुप्सा च स्त्रीवेदश्च पुवेदश्च नपुंसकवेदश्च हास्यरत्यरतिशांकभयजुगुप्सास्त्रीपुंनपुंसकवेदाः । तत्र हास्यं वर्करादिस्वरूपं यदुदयादाविभवति तद्धास्यम् । यदुदयाहेशपुरमाममन्दिरादिषु तिष्ठन् जीवः परदेशादिंगमने च औत्सुक्यं न करोति सा रनि० रुच्यते । रतेविपरीता अरतिः । यदुदयाद् अनुशेते शोचनं करोति स शोक उच्यते । यदुदयात् त्रासलक्षण उद्वेग उत्पद्यते तद् भयमुच्यते । यदुदयात्परदोपानाविष्करोति आत्मदोषान मवृणोति सा जुगुप्सा कथ्यते । यदुदयास्त्रीपरिणामानकीकरोति स स्त्रीवेदः । यहुदयात् पुं-त्वपरिणामान् प्राप्नोति म पुंवेदः । यदुदयान्न सकभायान् प्रतिपद्यते स नपुंसकवेदः । उक्त त्रिवेदानां लक्षणम्
"श्रोणिमार्दवभीतत्वमुग्धत्वक्लीयतास्तमाः । पुंस्कामेन समं सप्त लिङ्गानि स्त्रैणसूचने ॥ 'खरत्वं मोहनं स्ताब्ध्यं शौडीय श्मश्रु धृष्टता । स्त्रीकामेन समं सप्त लिङ्गानि नरवेदने ।
माक्षसन्माना-भाज.. |२-श्रद्धानप्रत्यनीका आ०, १०,जा।
पामनेन
मैं-मादाज1 ४ स्वग्भभडनम् आ०...जा।