________________
२६५
अष्टमोऽध्यायः "यीशुदयेणुहविदो सोवदि कम्मं करेदि जप्पदि य । णिहाणिदुदयेण य ण दिद्विमुग्धादिदु सक्को ॥ पयलापयलुदयेण य वहदि लाला चलंति अंगाई । णिदये गच्छंतो ठाइ पुणो वहसदि पडेई ।। पपलुदयेण य जीवो ईसुम्मीलिय सुवेदि सुशोचि । ईसं ईसं जाणा मुई मुहूं सोवदे मंद ॥" [ गो८ क गा० २३-२५ ] अथ वेदनीयोत्तरप्रकृती आवेदयति
यार्गदर्शक :- आचार्य श्री सुद्धिसागर जी महाराज - सकप असाच सदसती तेच ते वेचे सदसद्वेधे । सद्वेचं प्रशस्तं वेद्यम् असद्वेधमप्रशस्त कम् । यदुदयाद् देवमनुध्यतिर्यमातिषु शारीरं मानसश्च सुखं लभते तद्भवति सद्वेद्यम् । १० सुबमारकादिगतिषु शारीरमानसादिदुःषं नानाप्रकारं प्राप्नोति तदसद्वेश्यम् । एते तृतीयस्याः
माते उत्तरप्रकृती भवतः। । अथ मोहनीयप्रकृतेहत्तरप्रकृतीनिरूपयतिविचारित्रमोहनीयाकषायकषायवेदनीयाख्याम्रिधिनवषोडशभेदाः सम्पस्वमिथ्यात्वत्ताभयान्यकषापकषायौ हास्यरत्यरतिशोकभयजुगु. १५ साखीपुंनपुंसकवेदा अनन्तानुषन्यप्रत्याख्यानप्रत्याख्या
नसज्वलनविकल्पाश्चैकशः झोधमानमायालोमाः ॥९॥
मोहनीयशब्दः प्रत्येकं प्रयुज्यते । तेनायमर्थः-दर्शनमोहनीयच चारित्रमोहनीय। च । वेदनीयशब्दश्च प्रत्येक प्रयुज्यते । तेनायमर्थः-अकषाय वेदनीयच कषायवेदनीयच ।
पूर्वनचारित्रमोहनीयाकषायकषायवेदनीयानि तानि आख्या नामानि यासां मोहनीयोत्तरप्रक- २ बिना सा दर्शनचारित्रमोहनीयाकषायकषायवेदनीयाख्याः । मोहनीयस्य कर्मणश्चतन उत्तरप्रकृवव एवं भवन्ति । कथम्भूतास्ताश्चतस्रोऽपि ? त्रिद्विनवघोडशभेदाः । भेदशब्दः प्रत्येक प्रयुमाते । तेनायमर्थ:-त्रिभेदाश्च द्विभेदे च नवभेदाश्च षोडशभेदाश्च यासां चतुर्णीमुत्तरप्रकतीनां ताखिदिनवषोडशभेदाः । अस्य विशेषणस्यायमर्थ:-दर्शनमोहनीयं त्रिभेदं चारित्रमोह नोपं विभेदम् अकषायवेदनीयं नवभेदं कषायवेदनीयं षोडशभेदमिति यथासल यं वेदितव्यम् । २५
१ त्यानगम्युदयेन उत्थापिते स्वपिति कर्म करोति जल्पति च । निद्रानिद्रोदयेन च न दृष्टिमुदायितुं शक्यः ।। प्रचलापचलोदयेन च वहति लाला चलन्ति अङ्गानि । निद्रोदये गच्छन् तिष्ठति पुनः सति पतति ।। प्रचलोदयेन च जीव ईषदुन्माल्य स्वपिति मुप्तोऽपि । इषदीपज्जानाति मुहुमुहुः खपिति मन्दम् । प्रत्येक प्रत्येक प्र-श्रा०. ज...