________________
२६४
तत्वार्थवृत्तौ
चेत्; तईि अभव्यः कथमुच्यते ? यदि न वर्तते; तहिं मनः पर्ययज्ञानावरणं केवलज्ञानावरणत्यावरणद्वयं तत्र वृथैवोच्यते ? युक्तमुक्तं भवता; आदेशवचनान्न तत्र दोषो वर्तते । किं तदादेशवचनम् ? द्रव्यार्थिकनयस्यादेशान्मनः पर्ययकेवलज्ञानशक्तिरस्त्येव पर्यायार्थिकनयस्यादेशान्मन:पर्ययकेवलज्ञानशक्तिद्वयमभव्ये न वर्तते । एवचेतर्हि भव्या भव्य विकल्पद्वयं न सङ्ग५ छते तद्वयोरपि तच्छक्तिसम्भवात् ? सत्यम शक्तिसद्भावापेक्षया भव्याभव्यविकल्पों न बतें । किं तर्हि ? व्यक्तिसम्भवासम्भवापेक्षया भव्यामव्यौ स्तः । सम्यग्दर्शनज्ञानचारित्रैर्यस्य जन्तोः व्यक्तिर्भविष्यति स भवति भव्यः । यस्य तु सम्यग्दर्शनज्ञानचारित्रेर्व्यतिर्न भविष्यति स अभव्य इत्युच्यते कनकपाषाणान्धपापाणवत् । यथा कनकपाषाणस्य कनकं व्यक्तं भवति इतर तु-शक्तिकमेरीकन आति ।
अथ दर्शनावरणस्य का नोत्तर प्रकृतयः इत्यनुयोगे सूत्रमुच्यते स्वामिना --
१०
{८७
चक्षुरचक्षुरवधिकेवलानां निद्रा-निद्रानिद्राप्रचला
प्रचलाप्रचला स्थानगृद्यश्च ॥ ७ ॥
चक्षुश्च लोचनद्वयम् । अचक्षुश्च अपरेन्द्रियाणि अवधिश्च अवधिदर्शनम्, केबल केवलदर्शनं चक्षुश्चक्षुरधिकेवलानि तेषां चक्षुरचक्षुरधिकेबलानाम् । एतेषां चतुर्णा दर्शना१५ नामावरणानि चत्वारि भवन्ति चक्षुर्दर्शनावरणम् अचक्षुर्दर्शनाबरणम्, अवधिदर्शनावरणं केवलदर्शनावरणति । तथा निद्रा च निद्रानिद्रा च प्रचलाच प्रचलाप्रचला व त्यानगृखिश्च निद्रानिद्रानिद्राप्रचलाप्रचलाप्रचला स्त्यानगृद्धयः एताः पञ्च निद्रा दर्शनावरणानि पच भवन्ति समुदितानि तु नव स्युः । चकारातुभिः पञ्चभिश्व आवरणैः समुच्चीयते । तत्र तावन्निद्रा लक्षणम् - "मदवेदक मविनाशार्थं स्वपर्न निद्रा उच्यते । निद्राधान् २० पुमान् सुखेनैव जायते । निद्रायाः पुनःपुनः प्रवृत्तिर्निद्रानिंद्रा कथ्यते । निद्रानिद्रावाम् पुमान् दुःखेन प्रतिबोध्यते । यत्कर्म आत्मानं अचलयति सा प्रचलेत्युच्यते । प्रचलानान् पुमान् उपविष्टोऽपि स्वपिति, शोकश्रममद खेदादिभिः प्रचला उत्पद्यते सा नेत्रगात्रविक्रियाभिः सूच्यते । प्रचलैव पुनः पुनरागच्छन्ती प्रचलाप्रचला उच्यते । यस्यां बलविशेषप्रादुर्भावः स्वप्ने भवति सा स्त्यानगृद्धिरुच्यते । धातूनामनेकार्थत्वात् स्त्यायतिर्घातुः २५ स्वपनार्थ इह वेदितव्यः । गृद्धिरपि दीप्त्यर्थे ज्ञातव्यः । तेनायमर्थः - स्त्याने स्वप्ने गृद्ध्यति trer यो निद्राविशेषः सा स्स्यानगृद्धिरित्युच्यते । स्वप्नदोप्तिरिति यावत् । दीप्तिरपि किम् ? तेजः संघुक्षणमित्यर्थः । यदुदयाज्जीवो बहुतरं दिवाकृत्यं रौद्रं कर्म करोति सा स्त्यानगृद्धिच्यते । निद्रादीनां कारणानि आवरणरूपाणि कर्माणि वेदितव्यानि । उन
९ - मदस्वेद - भा० द० । २ - जागति आ०, ५० अ० ३ मदस्वेदा- भ०, द० । ४ स्वश्रमेत्र भ- आ० ० ज० |