________________
अष्टमोऽध्यायः
२६३
"नमत्यात्मानमिति नाम नम्यते चात्माऽनेनेति नाम । गूयते शब्द मार्गदर्शक आचार्य श्री सविधिसागर उच्चा 'नीचश्चेत्यनेन पाययोश्च अन्तरं मध्यम् एति गच्छतीत्यन्तरायः । ज्ञानञ्च दर्शनञ्च ज्ञानदर्शने ज्ञानदर्शनयोरावरणे ज्ञानदर्शनावरणे - ज्ञानावरणं दर्शनावरणञ्चेत्यर्थः । ते च वेदनीयञ्च मोहनीयन आयुश्च नाम च गोत्र अन्तरायश्च ज्ञानदर्शनावरण वेदनीय मोहनीयायुर्नामगोत्रान्तरायाः । एते अम्रो मिलित्वा आद्यः ५ प्रकृतिबन्धो भवति । आत्मपरिणामेन केवलेन सङ्गृह्यमाणाः मुद्राः ज्ञानावरणादिबहुभेदान् प्राप्नुवन्ति एकत्रारभुक्तभोजनपरिणामरसासूमांसमेदोऽस्थिमज्जाशुक्रवत् अनेकविकारसमर्थ वातपित्तश्लेष्मखलर सलालाभाववच्च । कर्मसामान्यादेकं कर्म । पुण्यपापभेदात् द्विधा कर्म । प्रकृतिस्थित्यनुभागप्रदेश भेदाच्चतुर्थी कर्म । ज्ञानावरणादिभेदादष्टधा कर्म, इत्यादि संख्येयासंख्येग्रानन्तभेदञ्ज कर्म भवति । मूलप्रकृतित्रन्धोऽष्टविधः प्रोक्तः ।
अथेदानोमुत्तरप्रकृतिबन्धः कतिप्रकार इति प्रश्ने सूत्रमिदमुच्यतेपञ्चनवदचष्टाविंशत्तिचतुर्द्विचत्वारिंशद्विपञ्चभेदा यथाक्रमम् ॥ ५ ॥
भेदशब्दः पञ्चादिभिः शब्दः प्रत्येकं प्रयुज्यते । तेनायमर्थ:-- पखभेदं ज्ञानावरणीयं नवभेद दर्शनावरणीयं द्विभेदं वेदनीयम् अष्टाविंशतिभेदं मोहनीयं चतुर्भेदमायुः द्विचत्वारिं शद्भेदं नाम द्विभेदं गोत्रं पञ्चभेदोऽन्तरायः । पञ्चभेदञ्च नवभेद द्विभेदश्च अष्टा- १५ विंशतिभेदञ्च चतुर्भेद द्विचत्वारिंशद्भेदख विभेदपभेदच पचनबद्वष्टाविंशतिचतु चत्वारिंशद्विपचभेदाः । एते भेदाः अप्रप्रकारस्य प्रकृतिबन्धस्य यथाक्रममनुक्रमेण भवन्ति । ननु उत्तरप्रकृतिबन्ध एवं विकल्से वर्तते इत्यस्मिन् सूत्रे सूचितं न वर्तते कस्मादुच्यते
प्रकृतिबन्धोऽयम् ! साधूक्तं भवता, पूर्वसूत्रे "आद्यो ज्ञानदर्शन" इत्यादावाद्यशब्दो गृहीतो वर्तते । यद्ययं प्रकृतिबन्ध आधस्तर्हि पचभेदादिभेद उत्तरप्रकृतिबन्धोऽयं भवति । २० उत्तरप्रकृतिबन्धस्य भेदाः किं सूत्रपर्यन्तं वक्ष्यन्ते ? “आदितस्तिसृणाम् ” . इत्यादि बन्धत्रयस्य सूत्राणि यावन्नायान्ति तावदुत्तरप्रकृतिबन्धो वेदितव्यः पारिशेष्यात् स्थित्यनुभवप्रदेशब वेभ्य उद्धरितत्वात् ।
अथ ज्ञानावरणं यचभेदमुक्तं तन्निरूपणार्थं योगोऽयमुच्यते-
८/५-६ ]
१०
मतिश्रुतावधिमनःपर्य केवलानाम् ॥ ६ ॥
效
मतिश्च श्रुतच अवधिश्च मनःपर्ययश्व केवलन मतिश्रुताबधिमनः पर्ययकेवलानि तेषां मतिश्रुतावधिमनः पर्यय केवलानाम्, एतेपामुक्तस्वरूपाणां पश्वानां मत्यादीनां ज्ञानानामावरणानि पच भवन्तीति ज्ञानावरणस्योत्तरःकृतयः पञ्च भवन्तीति ज्ञातव्यम् । इह किश्विद्विचार्यते मन:पर्ययज्ञानशक्तिः केवलज्ञानशक्तिश्चाभव्यप्राणिनि वर्तते न वा वर्तते ? वर्तत इति
१ शय्यते आ ज० ० २थूल- भ० ज० द० 1३ - प्राणिव आ०,
ज० ० ।