________________
२६९
तस्वार्थ वृत्ती
"प्रकृतिः परिणामः स्यात् स्थितिः कालावधारणम् ।
अनुभागो रसो ज्ञेयः प्रदेशः प्रचयात्मकः ॥ [
]
मार्गदर्शकेत्र प्रकृतिवन्धः श्रप्रकृतौ भवतः स्थित्यनुभवौ तु कषायकारणों वेदितव्यौ । योगकषायाणामुत्कृष्टानुत्कृष्टभेदात् बन्धस्थापि वैचित्र्यं वेदितव्यम् । तथा ५ चाभ्यधायि—
[ cle
"जोगा' पयडिपदेसा ठिदिअणुभागं कसायदो कुणदि ।
अपरिणदुच्छिष्णेमु य बंघट्ठिदिकारणं णत्थि ॥१॥" [गो०क०मा० २५७] अस्यायमर्थः– योगात् प्रकृतिप्रदेशसंज्ञिनौ बन्धों जीवः कुणदि करोति । द्विदिअणुभागं स्थितिश्च अनुभागश्च स्थित्यनुभागं समाहारो द्वन्द्वः, एतद्वन्धद्वयं कसायदो कपायतः जीवः १० कुणदि करोति । अपरिणदुच्छिष्णेसु य अपरिणतश्च उच्छिन्नश्च अपरिणतोच्छौ तयोरपरिणतोमियोः प्राकृते द्विवचनाभावाद् बहुवचनमत्र । अपरिणत उपशान्तकषायः, नित्यैकान्तवादरहितो या, उच्छिन्नः क्षीणकपायादिकः एतयोर्द्वयोः बंधद्विदिकारणं णत्थि स्थितिबन्धहेतुर्न भवतीत्यर्थः ।
अदानी प्रकृतिबन्धस्य प्रकारनिरूपणार्थं सूत्रमिदमाहुः
१५ आयो
ज्ञानदर्शनावरणवेदनीयमोहनीयायुर्नामगोत्रान्तरायाः । ४ ।
युट् पूर्ववत् । आश्रिययुट् पूर्ववत् । वेदयते वेदनीयं
आदौ भवः आद्यः ज्ञायतेऽनेनेति ज्ञानम्, "करणाधिकरणयोव" [ ] युमत्ययः । जानातीति वा ज्ञानम् "कृत्ययुटोऽन्यत्रापि च" [ ] इति कर्तरि युद्ध, दृश्यते अनेनेति दर्शनं पश्यतीति वा दर्शनम् उभयथापि dsति आवरणम् आवृणोतीति वा आवरणम् । अत्रापि २० "कुस्ययुटो ऽन्यत्रापि च" [ ] कर्तरि अनीयः देवतेवा वेदनीयम्, “शव्यानीयौ " [ ] कर्मणि अनीयः । विदू वेदनाख्याननिवासनेषु चुरादायात्मनेपदी । विद् ज्ञाने चेद् ताविन्प्रत्ययस्तु पूर्ववत् । बिल लाभ तुदादौ विभाषितः तत्र विन्दति विन्दते वा वेदनीयमित्यपि भवति, विंद विचारणे रुधादाघात्मनेपदी तत्र विन्ते वेदनीयमित्यपि स्यात्, विद् सत्तायां दिवादावात्मनेपदी तत्र विद्यते वेदनीयमित्यपि स्यात् वेदयतीति वेदनीयमिति वाक्ये २५ हेताबिन “इनल् यजादेरुभयम्" [ ] इत्यपेक्षायां परस्मैपदम् । मोहयतीति मोहनीयं मुह्यते चाऽनेनेति मोहनीयम् । नरनार कादिर्भवान्तराणि एति गच्छत्यनेनेत्यायुः । अत्रायमायुः शब्दः सकारान्तो नपुंसके दर्शितः कचिदन्यत्र उकारान्तोऽपि दृश्यते यथा "वितरतु दीर्घमायु कुरुताद्
१- योगात् प्रकृतिप्रदेशौ स्थित्यनुभागों कवायतः करोति । अपरिच्छिन्नयां - स्थितिकारणं नास्ति ॥ स्य कारणानि आज ६० । ३ - पेक्षया । ४-भवान्तरम्
अ० ज० ६० ।
1