________________
८|३
अष्टमोऽध्याच:
६६५
“पथडिट्ठिदिअणुभागध्पदेसभेदादु चदुविधो गंधो ।
जोगा पर्यापदेला ठिदिअणुभागा कसायदो होंति ।" [ द्रव्यसं०गा० ३३ ]
पुतलानां कर्मत्वेन परिणतिः केन दृष्टान्तेन भवति ? यथा भाण्डविशेषे स्थापितानि नानामार्गदर्शक :- आचार्य श्री या पुला रसवीर्याणि मधूकधातुकीपुष्याणि खजू रद्राक्षादिफलानि च महात्वेन अध्यात्मनि स्थिताः कषाय योगवशेन कर्मत्वेन परिणमन्तीति दृष्टान्तदान्तो वेदितव्यो । 'कर्मणो यो ५ ग्यान् पुद्गलानादत्ते स बन्धः' इत्यत्र सशब्दस्य प्रहणं किमर्थम् ? सशब्द अपरनिवृत्त्यर्थम् । ल एक बन्यो भवति नापरी बस्तीति ज्ञापनार्थम् । तेन कारणेन गुणगुणियन्धो न भवति । यस्मिन्नेव प्रदेशे जीवस्तिष्ठति तस्मिन्नेव प्रदेशे केवलज्ञानादिकं न भवति किन्तु अपरत्रापि प्रसरति । बन्धशब्दस्तु अत्र सूत्रे व्याख्येयो वर्तते । स तु बन्धः कर्मादिसाधनः, अनादिकर्मणा मिध्यादर्शनादिभिश्व साध्यत इत्यर्थः । तेन सकषायत्वात् कषायसहितत्याज्जीष आत्मा कर्मणो १० योग्यान् कर्मोचितान् पुगलान् सूक्ष्म पुगलानादत्ते गृह्णाति स एव वन्धः कथ्यत इति क्रियाकारकसम्बन्धः । अथेदानीं वन्धप्रकारनिरूपणार्थं सूत्रमिदमाहुः -
प्रकृतिस्थित्यनुभव प्रदेशास्तद्विधयः ॥ ३ ॥
प्रक्रियते प्रभवति उत्पद्यते ज्ञानावरणादिकमस्या इति प्रकृतिः स्वभावः स्वरूपमिति यावत् । यथा पिचुमन्दस्य प्रकृतिः कटुकता भवति गुडस्य प्रकृतिर्मधुरता भवति तथा ज्ञानावर- १५ णस्य कर्मणः प्रकृतिः अर्थापरिज्ञानं भवति, दर्शनावरणस्य प्रकृतिरर्थानाक नवलोकनं भवति, सयस्यासद्यस्य च द्विप्रकारस्यापि वेद्यस्य कर्मणः क्रमेण सुखसंवेद नम सुखसंवेदन प्रकृतिर्भवति, दर्शननाइस्य प्रकृतिस्तत्त्वार्थानामश्रद्धानकारित्वममचिविधायित्वं भवति, चारित्रमोहस्य प्रकृतिर संयम हेतुर्भवति, आयुः कर्म प्रकृतिभवधारणकारणं भवति, नामकर्मप्रकृतिर्गति जात्यादिनामविधायिनी भवति, गोत्रकर्मप्रकृतिरुच्चचनीच गात्रोत्पादिका भवति, अन्तरायकमंप्रकृतिदलाभादि २० प्रत्यूहहेतुर्भवति । अष्टकम ष्टिप्रकृतिभ्योऽन्युतिः स्थितिरुच्यते यथा अजाक्षीरस्य निजमाधुर्यस्वभावादप्रच्युतिः स्थितिभवति गोक्षीरस्य निजमाधुर्यस्वभावादप्रच्युतिः स्थितिर्भवति महिषीश्रीरस्य निजमाधुर्यस्वभावादप्रच्युतिः । एवं ज्ञानावरणादिकर्मणामर्थापरिज्ञानादिस्वरूपाद प्रस्वलतिः स्थितिरुच्यते। अर्थापरिज्ञानादिकार्यविश्वायित्वरूपेणाप्रच्युतेजंतावत्कालमेते बध्यन्ते बद्धास्तिष्ठन्ति इत्यर्थाः । स्थितां सत्यां प्रकृतीनां तीश्रमन्दमध्यमरूपेण रसविशेषः अनुमघोनुभाग २५ उच्यते । अजागांमहिष्यादिदुग्धानां तीव्रमन्दमध्यात्वेन र सविशेषषत् कर्मपुद्रलानां स्वगतसामविशेषः स्वकार्यकरणं समर्थाः परमाणयो बध्यन्त इत्यर्थः । कर्मत्वपरिणतपुद्गलःकन्धान परिमाण परिच्छेदनेन इयत्तावधारणं प्रदेश उच्यते । प्रकृतिश्च स्थितिश्च अनुभव प्रदेशच प्रकृतिस्थित्यनुभव प्रदेशाः तस्य बन्धस्त्र विधयः प्रकाराश्चत्वारो भेदास्तद्द्धियः । उक्त
I
बन्धात् प्रकृतिस्थित्यनुभाग
३।
१ अतिस्थित्यनुभाग देश मेदाच नतु कामतो चक्तः ।। २ कर्मक- आर ज००