________________
|८/२
तत्त्वार्थवृनौ अथेदानी बन्धस्वरूपनिरूपणार्थ सूत्रमिदमाहुःसकषायस्वाज्जीवः कर्मणो योग्यान पुद गलानादत्ते स बन्धः ॥२॥
कपन्तीति कपाया:, दुर्गतिमानक्षण हिंसुजबचावा या इयर्थः स्पासह वर्मत सकपायः राजदन्तादिवत्कृते समासे सइशब्दस्य पूर्वनिपातः । सकषायस्य भावः ५ सकपायत्वं तस्मात् सकपायत्वात् । ननु "मिथ्यादर्शनाविरतिप्रमादकपाययोगा पन्ध
हेतवः" [त० सू० ८।१] इत्यस्मिन सूत्रे कषायाणां बन्धहेतुत्वं पूर्वमेयोनं पुनः सकषायत्वादिति हतुकथनं किमर्थम् ? सत्यम्, उदरान्याशयानुसाराहारस्वीकारवत् तोत्रमन्दमध्यमकायानुसारस्थित्यनुभागविशेषपरिझानार्धं पुनः कषायनिर्देशः । तेन तीत्रमन्दमध्यमकषायकारणवशान्
स्थित्यनुभागबन्धोऽपि तीब्रमन्दमध्यमरूपो भवति । ननु बन्धो जीवस्यैव भवति किमर्थ १० पुनर्जीवग्रहणम् ? सत्यमः कश्चिदाह-आत्मा मूर्तिरहितत्वादकरः पाणिरहितः कथं कर्म गृहाति
कथं बन्धवान भवति इति चर्चितः सन्नुमास्वामिदेवः प्राणधारणायुःसम्बन्धसहितो जीवः कर्म गृह्णाति न त्यायुःसम्बन्ध बिना कर्म आदते इति सूचनार्थ जीवनाज्जीवस्तेन जीवशब्दस्य अहणं चकार । आयुःसम्बन्धविरह जीवस्यानाहारकत्वादेकद्वित्रिसमयपर्यन्तं कर्म ( नोकर्म )
नादचे जीवः "एक द्वौ श्रीन वानाहारक" [प्त० सू० २०६० ] इति वचनान् । २५ ननु कर्मयोग्यान् पुद्रलानादत्ते इसि लयो निर्देशे सिद्ध कर्मणो योग्यानिति भिन्न विभक्तिनिर्देशः किमर्थम् ? युक्तमुक्तं भवता; पृथग्विभक्त्युच्चारणं वाक्यान्तरस्य परिज्ञापनार्थम् । "किं तद् वाक्यान्तरम् ? कर्मणो हेतुभूताज्जीवः सकपायो भवति इत्येक वाक्यम्, अकर्मकस्य जीवस्य कषायलेपाभावात्। एतेन वाक्येन जीवकर्मणोरनादिसम्बन्ध
उक्तः । तेन मूर्तिरहितो जीवः मूर्तकर्मणा कथ बध्यते इति चर्चिताप निराकृतम् । २० अन्यथा 'सम्बन्धस्यादिमत्वे सति तत्पूर्वमत्यन्तशुद्धिं दधानस्य जीवस्य मुक्तवद्घन्धा
भावः सङ्गच्छेत् । तेन कमबद्धो जीवो न कर्मरहितः। द्वितीयं तु वाक्यं कर्मणो योग्यान् पुगालानादत्ते इति षष्ठीनिर्देशः। "अर्थवशाद विभक्तिपरिणामः" [ ] इति परिभाषणान् कर्मण इति पञ्चम्यन्तं परिहत्य षष्ठी दत्त्वा व्याख्याति । तेन कर्मणो
योग्यानिति कोऽर्थः ? कर्मनिधयस्योधितान पुद्गलानादत्ते इति सम्बन्धो भवति। पुद्गलानादत्त २५ इति पुदलशब्दः किमर्थम् ? पुद्गलस्य कर्मणा सह तन्मयत्वसूचनार्थ फर्मणश्च पुद्रलेन सह तन्मयत्वसूचनार्थम् । तेन पुद्गलकर्म आत्मगुणो न भवति आत्मगुणस्य संसारकारणत्वाघटनात् । आदते इति क्रियावचनं हेतुहेतुमद्भायसूचनार्थम् । मिथ्यादर्शनादिकं हेतुः तयुक्त आत्मा हतुमान, तेन मिथ्यादर्शनादिभिराकृतस्य जीवस्य सर्धतो योगविशेषात् सूक्ष्मैकक्षेत्रावगाहा -
नामनन्तानन्तप्रदेशानां कर्मभावयोग्यानां मुगलानामविभाग आख्यायते जीवप्रदेशः सहान्योन्य ३० प्रदेशः कथयते न तु उपश्लेषो बन्ध इत्यर्थः । तदुक्तम्
१ 'किम्' मास्ति ना० । २ ग्रन्धस्य ता । ३ -गाहस्थितानाम- ० । ४ - माविर्भाव बा- श्रा०, जा, द.।