________________
८१] अष्टमोऽध्यायः
२५१ सम्यग्दर्शनशानचारित्राणि मोक्षमार्गः किं भवेन्नो वा भवेदित्यन्यतरपक्षस्यापरिमहा संशयमिथ्यादर्शनम् । ३। सर्वे देवाः 'सर्वसमयाश्च समानतया द्रष्टव्या वन्दनीया एव न च मार्गदर्शवनन्दनीबाइस्वैवं सर्वसिनियमाशार्क नविमग्मिध्यादर्शनम् । ४ । हितमहितं वा यत्र न परी.
क्ष्यते तदज्ञानिकमिथ्यादर्शनम् ।५। तदुत्तरभेदसूचिकेयं गाथा____ असिदिसदं फिरियाणं अकिरियाणं वह होदि चुलसीदी।
सतहिण्णाणोणं घेणयियाणं तु यत्तीसं ॥" [ गो० क० ८७६ ] पृथिव्यतजोवायुवनस्पतिकायिका जीवाः पञ्चप्रकाराः स्थावरा उच्यन्ते । हीन्द्रियश्रीन्द्रिय-चतुरिन्द्रिय-पञ्चेन्द्रिया जीवास्त्रसाः कथ्यन्ते । उपञ्चस्थावराणां बसषष्ठाना हननादिक यत् क्रियते तत् षट्प्रकारः प्राण्यसंयमः। स्पर्शनरसनघ्राणचक्षुःश्रोत्राणां पश्चानामिन्द्रियाणां मनःषष्ठानामसंयमन मिन्द्रियासंयमः घट्मकारः । एवमविरतिदशप्रकारा । पञ्चसु १० समितिषु तिसृषु गुप्तिषु विनयकायवासमनईर्यापथव्युत्सर्गभैक्ष्यशयनासमशुद्धिलक्षणास्वष्टसु शुद्धिषु दशलक्षणधर्मेषु चानुपमः प्रमादोऽनेकप्रकारः।।
विकहा तहा कसाया इंदिय णिहा तहेव पणयो य । चदु चदु पणमेगेग्गे होति पमादा य पण्णरस" [ गो० जी० गा० ३४ ] इति गाथाकथितक्रमेण प्रमादः पञ्चदशप्रकारो वा" । षोडशपाया नवनोकषायाश्चेति १५ पञ्चविंशतिकषायाः । सत्यासत्योभयानुभयलक्षणो मनोयोगश्चतुःप्रकारः, सत्यासत्योभयानुभयवाग्लक्षणो वाग्योगोऽपि चतुःप्रकारः, औदारिक-औदारिकमिश्रवे क्रियिकवक्रियिकमिश्रआहारक-श्राहारकमिश्रकार्मणकाययोगलक्षण: काययोगः समप्रकारः | आहारककाययोगद्यस्य प्रमतसंयत एव सद्भावात् योगत्रयोदशप्रकारः । मिथ्याः पश्चान्यानवा बन्धहेतवो भवन्ति । सासादनसम्यग्दृष्टः सम्यग्मिथ्यापटेरसंयतसम्यष्टेश्चाविरतिप्रमादकषाययोगल- २० अण्णाश्चत्वार आस्रवा बन्धहेतयो भवन्ति । संयतासंयतस्य आश्रिावक श्राविकालक्षणस्य विरतिमिमा स्वविरतिराम्तयो भवति, प्रमादकपाययोगाश्च त्रय आम्रवा भवन्ति । प्रमत्तसंयतस्य प्रमादकपाययोगलक्षणा आसवामयो भवन्ति । अप्रमत्तापूर्वकरणबादरसाम्परायसूममाम्प. रायाणां चतुओं कषायो योगश्चालकद्वयं भवति । उपशान्तकपायतीपाकापाययोगकेलिनामेको योग पवाखषः । अयोगकेवलिनस्तु आस्रवो नास्ति । अत्र समासशुद्धिविधीयते-मिथ्यादर्शन- २५ प्राविरतिश्च प्रमादरच कषायाश्च योगाश्च मिध्यादर्शनाविरतिंप्रमादकपाययोगाः। बन्धस्य हेतयो बन्धहेतषः । एते पश्च पदार्थाः बन्धहेतवः कर्मबन्धकारणानि भवन्ति । .........
१ सर्वसमयश्च ता. । २भशीतिशतं क्रियाणामक्रियाणा तथा च भवन्ति चतुरशीतिः । सप्तषष्टिरशानिनां वैनयिकानां तु द्वात्रिंशत् ।। ३ –पञ्चधास्था- ता० । ४ विकथालया कराया इन्द्रियनिद्रास्तथैव प्रणयश्च । चतुःचतुःपञ्चककं भवन्ति प्रमादा चदश || ५ वा इति निरर्थकम । ६ -प्रकारो वा भि-सा ।
....
.
.......... .