________________
[७३९
२५६
तत्त्वार्थवृत्ती आत्मनः परस्य च उपकारः अनुग्रह उच्यते, सोऽर्थः प्रयोजनं यस्मिन् दानकर्मणि तत् अनुग्रहार्थम् । खोपकाराय विशिष्टपुण्यसञ्चयलक्षणाय परोपकाराय सम्यग्दर्शनज्ञानचारित्रादिवृद्धये स्वस्य धनस्य असिसोऽतिसर्जनं विश्राणनं प्रदानं दानमुच्यते । कथं सम्यग्दर्शनादिवृद्धिराहारादिना पानस्य भवतीति चेत् ? सरसाहारेण यतेर्वपुषि शक्तिर्भवति, आरोग्यादिकाच ग्यात्, तेन 'तु ज्ञानाभ्यासोपवासतीर्थयात्राधर्मोपदेशादिकं सुखेन प्रवर्तते । तथा पुस्तकापस्त्यजायुसंयमशौचोपकरणादिदाने परोपकारः स्यात् । तञ्च दानं योग्येन दात्रा स्वहस्तेन विशदातव्याचद्धिमा सुविधिसागर जी महाराज
"धर्मेषु स्वामिसेवायां सुतोत्पत्तौ च क; सुधीः ।
अन्यत्र कार्यदैवाभ्यां प्रतिहस्तं समादिशेत् ॥१॥" [ यश०३० पृ० ५०५ ] १. विज्ञानवतो लक्षणम् । तदुक्तम्
"विवर्ण विरसं विद्धमसात्म्यं प्रमृतश्च यत् । मुनिभ्योऽन्नं न तद्देयं यच्च भुक्तं गदावहम् ॥ २ ॥ *उच्छिष्टं नीचलोकार्हमन्योद्दिष्टं "विगर्हितम् । न देयं दुर्जनस्पृष्टं देवयक्षादिकल्पितम् ॥ ३ ॥ ग्रामान्तरान्समानीतं मन्त्रानीतमूपापनम् । न देयमापणक्रोतं विरुद्धं वाऽयथतुकम् ॥ ४ ॥ दधिसप्पि]पयोभन्यप्रायं पयुषितं मतम् ।
गन्धवर्णरसम्रष्टमन्यत्सर्वश्च निन्दितम् ॥ ५॥" [ यशज० पृ० ४०४ ] अथैवं दानलक्षणमुकम् , तदानं किमविशिष्टफलमेव भवति उतस्विदस्ति कश्चिद्विशेष २. इति प्रश्ने विशिष्ट्राविशिष्टफलनिरूपणार्थं सूत्रसिद्धिरुच्यते
विधिद्रव्यदातृपात्रविशेषानविशेषः ।। ३९ ॥ सुपात्रप्रतिमहणं समुन्नतासनस्थापनं तच्चरणप्रक्षालनं तत्पादपूजनं तनमस्कारकरणं निजमनःशुद्धिविधानं यचनमल्यं कायशुद्धिर्भक्तपानशुद्धिश्चेति नविधपुण्योपार्जनं विधि
रुच्यते । तस्य विधेविशेष आदरोऽनादरश्च, आदरेण विशिष्ट पुण्यं भवति, अनादरेण २५ अविशिष्टमिति । द्रव्यं "मकारप्रयरहितं तण्डलगोधूमविकृतिघृतादिक शुद्ध चर्मपात्रास्पृष्टम् , तस्य विशेषः गृहीतुस्तपःस्वाध्यायशुद्धपरिणामादिवृद्धिहेतुः विशिष्टपुण्यकारणम्, अन्यथा
- १ विशिष्टगुणस - आ०, २०, जा, १० १ २ तेन शा- आ०, बल, जा, द. । ३ उत्सृष्टं नाब०, ज..९० । ४-मनादि-आ,०, ज०, द०५मद्यमांसमधुत्रयरहितम् ।
-
: