SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ २५५ सप्तमोऽध्यायः '७३७-३८ ] प्रथमतिवार इति चेन ? उच्यते- धनादिलाभाकाङ्क्षया अतिथिवेलायामपि द्रव्यापार्जनं परिहर्तुमशक्नुवन् परदाहस्तेन योग्यो ऽपि सन् दानं दापयतीति महान् अतीवारः । तदुक्तम्"आत्मवित्तपरित्यागाद परैर्धर्मविधापने अवश्यमेव प्राप्नोति परभोगाय तत्फलम् ॥ १ ॥ भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः । विभवो दानशक्ति स्वयं धर्मकृतेः फलम् || २ ||[ यश० उ० पृ० ४०५ ] नप आदरं न कुरुते, अपरदातृगुणान् न क्षमते वा तन्मात्सर्यमुच्यते । अकाले भोजनम् अनगाराऽयोग्यकाले दानं क्षुधिते नगारे विमर्द्दकरणच कालातिक्रमः । सचित्तनिक्षेपश्च सचितापिधान परव्यपदेशश्च मात्सर्यच कालातिक्रमश्च सचित्तनिक्षेपापिधान परव्यपदेशमात्सर्यकालातिक्रमाः । एते पचाविचाराः अतिथि संविभागशीलस्य भवन्ति । . अथ सल्लेखनाविचारानाह मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज, जीवितमरणाशंसा मिश्रानुरागसुखानुबन्धनिदानानि ॥ २७ ॥ ५ जीवित मरण जीवितमरणं तस्य आशंसने आशंसे जीवितमरणाशंसे । जीसस्य मरणस्य चाभिलाषों द्वावतीचारों । कथम् ? निश्चितमधुवं हेयं चेदं तदवस्थितावाद जीविताशा | रुगादिभीते जीवत्यासट्रक्लेशेन मरण मनोरथ मरणाशंसा । चिरन्तनमित्रेण १५ सह की नानुस्मरणं कथमनेन ममाभीष्टेन मित्रेण मया सह पांशुक्रीडनादिकं कृतम्, कयमनेन ममाभीष्टेन व्यसनसहायत्वमाचरितम् कथमनेन ममाभीष्टेन मदुत्सवे सम्भ्रमो मितिः नृत्यायनुस्मरणं मित्रानुरागः । एवं मया शयनवसनवस्त्रादिकं भुक्तम्, एवं मया हंसतू परि दुकुलाच्छादितायां शय्यायां वरवनितया आलिङ्गितेन सुखं शयितम् एवं पुरुषरतव निवया सह क्रीडित चेत्यादीनि सुखानि मम सम्पन्नानीत्यनुभूतभीतिप्रकाररमृतिसमन्वाहारः २० सुखानुबन्धः-पूर्वभुक्तसुखानुभ्मरणमित्यर्थः । भोगा का क्षणेन निश्चित दीयते मनी यस्मिन् बेन या तमिदानम् " करणाधिकरणयोव युट् ” [ ] इति साधुः । जीवितमरणाशंसेच मित्रानुरागश्च सुखानुबन्धश्च निदानञ्च जीवितमरणाशंसा मिश्रानुरागसुखानुबन्धनिदानानि । एते पञ्च व्यतिपाताः सल्लेखनाया भवन्ति । १ कृते फ- आ, ३० द०, ब० । २ प्रदददपि ता | ३ पुरुष रत आ० द०, , ४ भोगका भा०, ५०, ० ज० | १० अथाह कश्चित् - तोर्धकरत्वाद्देतुकर्मास्रव निरूपणे शक्तितस्यागतपसीति त्यागशब्द- २५ यं वानमुक्तम्, शीलसप्तकनिरूपणे व अतिथि संविभागशब्दवाच्यं पुनर्दानमुक्तम, तस्य दानस्य लक्षणमस्माभिर्नं ज्ञातमस्ति अतस्तल्लक्षणमुच्यतामिति प्रश्ने सूत्रमिदमाहुः— अनुग्रहार्थ स्वस्यातिसर्गो दानम् ॥ ३८ ॥ ० 1 पुरुष तरवनि- द० ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy