________________
२५५
सप्तमोऽध्यायः
'७३७-३८ ]
प्रथमतिवार इति चेन ? उच्यते- धनादिलाभाकाङ्क्षया अतिथिवेलायामपि द्रव्यापार्जनं परिहर्तुमशक्नुवन् परदाहस्तेन योग्यो ऽपि सन् दानं दापयतीति महान् अतीवारः । तदुक्तम्"आत्मवित्तपरित्यागाद परैर्धर्मविधापने
अवश्यमेव प्राप्नोति परभोगाय तत्फलम् ॥ १ ॥ भोज्यं भोजनशक्तिश्च रतिशक्तिर्वरस्त्रियः ।
विभवो दानशक्ति स्वयं धर्मकृतेः फलम् || २ ||[ यश० उ० पृ० ४०५ ]
नप आदरं न कुरुते, अपरदातृगुणान् न क्षमते वा तन्मात्सर्यमुच्यते । अकाले भोजनम् अनगाराऽयोग्यकाले दानं क्षुधिते नगारे विमर्द्दकरणच कालातिक्रमः । सचित्तनिक्षेपश्च सचितापिधान परव्यपदेशश्च मात्सर्यच कालातिक्रमश्च सचित्तनिक्षेपापिधान परव्यपदेशमात्सर्यकालातिक्रमाः । एते पचाविचाराः अतिथि संविभागशीलस्य भवन्ति ।
. अथ सल्लेखनाविचारानाह
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज,
जीवितमरणाशंसा मिश्रानुरागसुखानुबन्धनिदानानि ॥ २७ ॥
५
जीवित मरण जीवितमरणं तस्य आशंसने आशंसे जीवितमरणाशंसे । जीसस्य मरणस्य चाभिलाषों द्वावतीचारों । कथम् ? निश्चितमधुवं हेयं चेदं तदवस्थितावाद जीविताशा | रुगादिभीते जीवत्यासट्रक्लेशेन मरण मनोरथ मरणाशंसा । चिरन्तनमित्रेण १५ सह की नानुस्मरणं कथमनेन ममाभीष्टेन मित्रेण मया सह पांशुक्रीडनादिकं कृतम्, कयमनेन ममाभीष्टेन व्यसनसहायत्वमाचरितम् कथमनेन ममाभीष्टेन मदुत्सवे सम्भ्रमो मितिः नृत्यायनुस्मरणं मित्रानुरागः । एवं मया शयनवसनवस्त्रादिकं भुक्तम्, एवं मया हंसतू
परि दुकुलाच्छादितायां शय्यायां वरवनितया आलिङ्गितेन सुखं शयितम् एवं पुरुषरतव निवया सह क्रीडित चेत्यादीनि सुखानि मम सम्पन्नानीत्यनुभूतभीतिप्रकाररमृतिसमन्वाहारः २० सुखानुबन्धः-पूर्वभुक्तसुखानुभ्मरणमित्यर्थः । भोगा का क्षणेन निश्चित दीयते मनी यस्मिन् बेन या तमिदानम् " करणाधिकरणयोव युट् ” [ ] इति साधुः । जीवितमरणाशंसेच मित्रानुरागश्च सुखानुबन्धश्च निदानञ्च जीवितमरणाशंसा मिश्रानुरागसुखानुबन्धनिदानानि । एते पञ्च व्यतिपाताः सल्लेखनाया भवन्ति ।
१ कृते फ- आ, ३०
द०, ब० । २ प्रदददपि ता | ३ पुरुष रत आ० द०,
,
४
भोगका भा०, ५०, ० ज० |
१०
अथाह कश्चित् - तोर्धकरत्वाद्देतुकर्मास्रव निरूपणे शक्तितस्यागतपसीति त्यागशब्द- २५ यं वानमुक्तम्, शीलसप्तकनिरूपणे व अतिथि संविभागशब्दवाच्यं पुनर्दानमुक्तम, तस्य दानस्य लक्षणमस्माभिर्नं ज्ञातमस्ति अतस्तल्लक्षणमुच्यतामिति प्रश्ने सूत्रमिदमाहुः—
अनुग्रहार्थ स्वस्यातिसर्गो दानम् ॥ ३८ ॥
० 1 पुरुष तरवनि- द० ।