________________
२५१
७।२९-३०]
सप्तमोऽध्यायः परिगृहीतागमने द्वे अनङ्गक्रीडा च सांबारीमाभिनिगाध प्राविलापाससारिकापमिहाराज गृहीताऽपरिगृहीतागमनामङ्गक्रीडाकामतीत्राभिनिवेशाः। स्थदारसन्तोष-परदारनिवृत्यणुवनस्य एते पञ्चातिचाराः भवन्ति ।
अथेदानी परिग्रहपरिमाणाणुव्रतस्यातिचारान् वदन्ति-- क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यप्रमाणातिकमा: ।।२६।। ५
क्षेत्र धान्योत्पत्तिस्थानम् । वास्तु च गृहम् । हिरण्यञ्च रूप्यादिद्रम्म'व्यवहारप्रवर्तनम्। सुवर्ण कनकम । धनऊ च गामहिपीगजवाजिबडवोट्राजादिकम् । धान्यच' श्रीमाधष्टादशभेदसुशस्यम् , तदुक्तम"गोधूमशालियवसर्षप्रमाषमुद्गाः श्यामाककङ्गुतिलकोद्रवराजमापा । कीनाशनालमठौणवमाढकी च सिंघाकुलत्थचणकादिषु बीजधान्यम् ॥१॥" १० कीनाशो लाङ्गस्त्रिपुट इति यावत् । नालं मकुष्टः । मठौणयं. ज्वारी । आवकी तुवरी।
___ “तुवर्यश्चणका माषा मुद्गा गोधूमशालयः ।।
__ यवाश्च मिश्रिताः सप्त धान्यमाहुर्मनीषिणः ॥"[ ] तिलशालियबानिधान्यम् । दासी च चेटी, दासश्च चेटः। कुप्यं च ौमकोशेय- १५ कर्पासचन्दनादिकम् । तत्र झौमं शुभ्रपटोलकम् । कौशेयं टसरिचीरम् । क्षेत्रच वास्तु च क्षेत्रवास्तु, हिरण्यञ्च सुवर्णब्ध हिरण्यसुवर्णम्, धनञ्च धान्यच धनधान्यम् , दासी च दासश्च दासीदासम् , क्षेत्रवास्तु च हिरण्यसुवर्ण च धनधान्यं च दासीदासं च कुप्यन्च क्षेत्रवास्तुहिरण्यसुवर्णधनधान्यदासीदासकुप्यानि, चत्वारि द्वे द्वे मिलित्वा पञ्चम केवलं सातव्यम , तेषां प्रमाणानि तेषामतिकमा अतिरेका अतीव लोभवशात् प्रमाणातिरुवनानि । २० एते पञ्चातिचाराः परिग्रहपरिमाणवतस्य वेदितव्याः। पञ्चाणुप्रतानां व्यतिलकनानि कथितानि ।
अथेदानी शीलसप्तकव्यतिक्रमा उच्यन्ते । तथाहि
जास्तिर्यग्व्यतिक्रमक्षेत्रवृद्धिस्मृत्यन्तराधानानि ।। ३० ॥
व्यतिक्रमो "विशेषेणातिलकनं व्यतिपात इति यावत् । व्यतिक्रमशब्दः तिर्यगन्तेषु ६५. त्रिषु शब्देषु प्रत्येक प्रयुज्यते । तेनायमर्थः-ऊर्मव्यतिक्रमः अधोव्यतिक्रमः तिर्यग्व्यतिक्रमः । शैलाधारोहणमूर्ध्यव्यतिक्रमः। अवटाद्यवतरणमधोव्यतिक्रमः। सुरङ्गादिप्रवेशस्तियम्ध्यतिकमः। व्यासङ्गमोहप्रमादादिवशेन लोभावेशाद् योजनादिपरिच्छिन्नदिक्सन्यायाः अधिकाकालक्षणं क्षेत्रवृशिरुरूयते । यथा "मन्याखेटावस्थितेन केनचिन् श्रावण क्षेत्रपरिमाणं कृतं यद् 'धारापुरीलानं मया न कर्त्तव्यम्' इति, पश्चाद् उज्जयिन्याम अन्येन ३०
१ -द्रम्न- ता०।२ मठः - ता.1३ -ते ऊ-मा..,ज०।४-मोऽति--ता। ५ -मान्याक्षेत्राब- आ०, ब, ज०। ६ -केन परि- प्रा., २०, ज० ।