________________
७२६-२७] .
सम्माऽध्यायः भारवाहनं राजदानादिलोभात् अतिभारारोपणम् । गौमहिषीवलीबईवाजिगजमहिषमानयशकुन्नादीनां क्षुत्तृष्णादिपीडोत्पादनम् अन्नपाननिरोधः । बन्धश्च वधश्च छेदश्च आतभारारोपणच अन्नपाननिरोधश्च बन्धबधछेनातिभारारोपणानपाननिरोधाः । एते फचातिचारा अहिंसाणुवतस्य भवन्ति ।
अदानी सल्याणुव्रतस्य पञ्चातिचारा उन्यन्तेदर्शक :- आचार्य श्री सुविधासागर जी महाराज मिथ्योपदेशरहोभ्याख्यानकूट लेग्यक्रियान्यासापहारमाकारमन्त्रभेदाः ॥२६॥
इन्द्रपदं नीर्थकरगभावतारजन्माभिपेकसाम्राज्यचक्रवर्तिपदनिःक्रमणकल्याणमहामन्डलेश्वरादिराज्यादिकं सर्वार्थ सिद्धिपर्यन्तमहमिन्द्रं पदं सत्र सांसारिक विशिष्टमविशिष्टं सुस्यमभ्युदयमित्युच्यते । करल ज्ञानकल्याणं निर्वाण कल्याणमनन्त चतुष्टयं परमनिर्याणपदं च निःश्रेयसमुच्यते। तयारभ्युदयनिःश्रेयसयोनिमित्तं या क्रिया सत्यरूपा वर्तते तस्याः क्रियायाः मुग्धलोकस्य १८ अन्यथाकथनमः यथासक्त नं धनादिनिमित्तं परवञ्चनच मिश्योपदंश उच्यते । स्त्रीपुंसाभ्यां रहसि एकान्ते यः क्रियाविशेपोऽनुष्ठित कृत उक्ती वा स क्रियाविशेष गुप्तवृत्त्या गृहीत्वा अन्येषां प्रकाश्यने तद् रहोऽभ्याख्यानमुच्यते । केनचित्पुरुषेण अथितम् अनुक्तं यत् किञ्चित् कार्य द्वेषवशात परपीटनार्थम् एवमनेनोक्तमेयमनेन कृतम इति परवञ्चना, यल्लिख्यते राजादी दार्यसे सा कूटलेखक्रिया, पैशुन्यमित्यर्थः । केचित् पुरुषेण निजमन्दिरे · हिरण्यादिकं १५ दज्य न्यासीकृतं निक्षिप्तमित्यर्थः, तस्य द्रव्यस्थ ग्रहणकाले सङ्ख्या विस्मृता यिस्मरणप्रत्ययादल्पं द्रव्यं गृहाति, न्यासवान् पुमान् अज्ञावचनं ददाति-देवदत्त. यावन्मानं द्रव्यं ते वर्तते नावन्मानं त्वं गृहाण किमत्र प्रष्टव्यमिति, जाननमि परिपूर्ण तस्य न ददाति न्यासापहार उच्यते । कार्यकरणमङ्गविकार भ्रक्षेपादिकं परेषां दृष्ट्वा पराकूतं पराभिप्रायमुपलभ्य ज्ञात्वा असूयादिकारणेन तस्य पराकूतस्य पराभिप्रायम्य अन्वेषामने आविष्करणं प्रकटनं यम् क्रियते २० स साकारमन्त्रभेद इत्युच्यते । मिथ्योपदेशश्च रहाभ्यास्यानच कूटलेखक्रिया च न्यासापहा. रश्च साकारमन्त्रभेदश्च मिथ्योपदेशरहोभ्याख्यानकूटलेखक्रियासाकारमन्त्रभेदाः । एते पञ्चानिचाराः सत्याणुव्रतस्य भवन्ति ।
अथाचौर्याणुव्रतस्य पक्रचातिचारा उन्यन्तेस्तेनप्रयोगतदातादानविरुद्धराज्यातिकमहीनाधिक
मानांन्मानप्रतिरूपकव्यवहाराः ॥ २७ ।। कश्चित्पुमान् चौरों करोति, अन्यस्तु कश्चित्तं चोरयन्तं स्वयं प्रेरयति मनसा वाचा कार्यन, अन्येन वा केनचित्{सा तं चोरयन्तं प्रेरयति मनसा वाचा कायेन, स्वयमन्येन वा प्रेर्यमाणं चौरी कुर्वन्तम् अनुमन्यते मनसा वाचा कायेन, एवं विधाः सर्वेऽपि प्रकाराः स्तेनप्रयोगशब्देन लभ्यन्ते । चौरेण चोराभ्यां कौरवों यद्वस्तु चोरयित्वा आनीनं तस्तु मूल्यादिना गृह्णाति तत् ३०
१ तमोऽभ्यु- आ. व., ज०। ६ तदस्तु यन् मू- आ०, व., म. ।
३२