________________
२४८ तत्त्वार्थवृत्ती
[७/२४-२५ अन्यदृष्टिप्रशंसासंस्तयो । शङ्का च काक्षा च बिचिकित्सा च अन्यदृष्टिप्रशंसासंस्तयौ च शक्काकाक्षाविचिकित्सान्यदृष्टिप्रशंसासंस्तवाः । एते पश्चातिचाराः पञ्च दोषाः सम्यग्दृष्टेः जीवस्य भवन्ति । तत्र शक्का-यथा निर्मन्थानां मुक्तिरुक्ता तथा सग्रन्थानामपि गृहस्थादीनां किं मुक्ति
भवति इति शङ्का । अथवा, भयप्रकृतिः शङ्का । इहपरलोकभोगकांक्षणं काक्षा । रबत्रयमण्डित५ शरीरापां जुगुप्सनं स्नानायभावदोषोद्भावनं विचिकित्सा | मिध्यादृष्टीनां मनसा ज्ञानचारित्रगुणोद्भावनं प्रशंसा, विद्यमानानामविद्यमानानां मिथ्यादष्टिगुणानां वचनेन प्रकटनं संस्तव उच्यते । ननु सम्यग्दर्शनमष्टा प्रोक्तम्, अतिचारा अपि तस्याष्टो भवन्ति कथमाचार्येण पञ्चतिचाराः प्रोका ? सत्यमुक्तं भवता; शीलतेषु पञ्च पञ्चतिचाररान वक्तुमिच्छराचार्यः । [अतः ] अष्टस्यतिचारेषु सत्यपि सम्यग्दृष्टः पञ्चातिचाराः प्रोक्ताः, इतरेषां प्रयाणा
मतिचाराणाम् अन्तभांवितत्वात् अधातिचारा बेदितव्याः । कथमिति चेत् ? उच्यते-यः पुमान १० मिध्यादृष्टीनां मनसा प्रशंसां करोति स तावन्मूढदृष्टिश्चतुर्थातिचारवान् भवत्येव । यस्तथाविधो
मूढष्टिः स 'प्रमादाशकन कारणोद्भवं रनवयमण्डिताना दोष नोपगृहति तेषां स्थितीकरणच न करोति वात्सल्यं तु दूरे तिष्ठतु शासनप्रभावनां च कथं कुरुते तेन अन्यदृष्टिप्रशंसासंस्तवयोमध्ये
अनुपईदणादयो दोपा अन्तर्गभिता भवन्तीति वेदितव्यम् । ते निःशहितादीनामष्टानां गुणानां मार्गदर्शक :- आचारतिप्रसुविधासागर साताराज
१५ अथ यथा पञ्चातिचाराः सम्यग्दृष्टेभवन्ति तथा [ किं ] तशीलेष्वपि भवन्तीति प्रश्ने
ओमित्युक्त्वा असशीलातिचारसङ्खयानिरूपणार्थं सूत्रमिदमाहुराचार्याः-ओमिति कोऽर्थः ? ओमित्यङ्गीकारे।
व्रतशोलेषु पञ्च पञ्च यथाक्रमम् ।। २४ ॥ · प्रतानि च शीलानि च प्रतशीलानि तेषु व्रतशीलेषु । पञ्चसु अणुव्रतेषु-दिम्विरति२० प्रतादिषु सप्तसु शीलेषु पञ्च पचातिचाराः, द्वादशसु तेषु यथाक्रममनुक्रमेण भवन्तीति
संग्रहसूत्रमिदम् । ननु प्रताहणेनैव द्वादशव्रतानि सिद्धानि शीलपहामनर्थकम्; इत्याहयुक्तमुक्तं भवता; ब्रतग्रहणेनं द्वादशव्रतसिद्धौ यच्छीलग्रहणं तद्विशेषज्ञापनार्थम् । शीलं हि नाम व्रतपरिरक्षणम् । तेन दिग्विरतिब्रतादिभिः सप्तभिः प्रतैः पन्चानामणुवताना
परिरक्षणं भवतीति शीलग्रहणे नास्ति दोषः। एते द्वादशन्नतानां प्रत्येकं पञ्च पधातिचाराः २५ मिलित्वा अगारिणः षष्टिरतिचारा भवन्ति अगाधिकारात् ।
तत्र तावदहिंसात्रतस्य पञ्चातिचारानाह
बन्धवर्धच्छेदातिभारारोपणान्न पाननिरौधाः ॥२५॥
मिजेष्टदेशगमनप्रतिबन्धकारणं बन्धनं बन्धः। यष्टितर्जनकवेत्रदण्डादिभिः प्राणिनां ___ ताडनं हननं वधः, न तु अब प्राणव्यपरोपणं वध उच्यते तस्य पूर्वमेध निषिद्धत्वात् । शब्दमह३० नासिकाङ्गुलिवराङ्गचक्षुरादीनामवययानां विनाशनं छेद उच्यते । न्याय्याद्धारादधिक
१ अशकनम् असामर्थ्यम् । २ अनुफ्यूहनादयो भा०, प., ज. । ३ कर्णम् ।