________________
७२३] लतमोऽध्यायः
२४७ वधदोषो भविष्यति हिंसासद्भावात : तन्न "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" [त. सू० ॥१३ ] इति जिनसूत्रे प्रामकियस्तु मनानाका सल्लेविमायारात जी याप्रमत्तस्तस्य प्रमादयोगो नास्ति । कस्मात् ? रागद्वेपमोहावभावात् । यस्तु पुमान् राग पमोहादिभिरविस्पृष्ट' म्लष्टः सन् विषेण शस्त्रेण गलपाशकेन दहनप्रवेशेन कूपादी निमज्जनेन भृगुपातेन रसनाखण्डादिना प्रयोगेण आत्मानमाइते स स्वघातपातकी भवत्येव । तथा च श्रुतिः-- ५
"असूर्या नाम ते लोका अन्धेन तमसा घृताः।
तास्ते मेत्याभिगच्छन्ति ये के चात्महनो जनाः ।। १ ॥ [ ईशाचा० ३ ] तेन सल्लेखनां प्रतिपन्नस्य पुंसः आत्मघातपातको नास्ति । तथा चोक्तम्
“रागादीणमणुप्पा अहिंसगतंति देसियं समये । तेसिं चेदुप्पत्ती हिंसेति जिणेहि णिदिवा ।। १ ।" | रागादीनामनुत्पादादहिंसकत्वमिति देशितं समये । तेपो चंदुत्पत्तिः हिंसेति जिनेरुद्दिष्टा ।।
अत्र स्खलु मरणमनिष्टं वर्तने वणिगृहविनाशवत । यथा वणिजः नानाप्रकारपण्यानो भाण्डानां दाने आदाने सन्दये च तत्परस्य पण्यभृतगृहविनाशो निष्ठो भवति पण्यभृतगृहस्य कुतश्चिन् कारणान् विनाशे समायाते सति स वणिक् शक्ल्यनुसारेण पण्यभृतं गृह परित्यजति । परिहर्तुमशक्ये च पण्यगृह यथा पण्यविनाशो न स्यात्तथा यत्नं विधत्ते । १५ एवमगार्यपि व्रतशीललक्षणपण्यसञ्चये प्रवर्तमानः प्रतशीला श्रयस्य कायस्य पतनं नाकाक्षति । कायपतनकारणे चागते सति निजगुणानामविरोवेन निजकार्य शनैः शनैःपरिहरति । तथा परिहर्तुमशक्ये च निजकाये कदलीघातवत् युगपष्टुपस्थिते च निकायविनाशे सति निजगुणानां विनाशो यथा न भवति तथा कायविनाशे प्रयत्नं विधत्ते कथमात्मघातपानकी भवति । तथा चोक्तम्
"अन्तःक्रियाधिकरणं तफाफलं सकलदर्शिनः स्तुयते ।
तस्माद्यावद्विभवं समाधिमरण प्रयतितव्यम् ." [ रत्नकः ५। २]
अथ निःशल्यः खलु अतो, शल्यानि तु मायामित्यानिदानलक्षणानि तेन मिध्यादशनं शल्यमुच्यते; तेन कारणेन सम्यम्टष्टिवती भवति 'तत्सम्यग्दर्शन सदापं निर्दोष या भवति' इति प्रश्ने कस्यचित् सदापं सम्यग्दर्शन भवतीति प्रतिपादनाथ सूत्रमिदमाचक्षते विचक्षयाः- २५
शङ्काकासाविचिकिमान्यष्टिप्रशंसासंस्तवाः
सम्पदृष्टेरनीचाराः ॥ २३ ॥ शाङ्कनं शला, कारण काझा, विचिकित्सनं विचिकित्सा, प्रशंसनं प्रशंसा, संस्तवनं संस्तवः। प्रशंसा च संस्तवश्च प्रशंसासंस्तयों, अन्यदृष्टीनां मिथ्याधीनां प्रशंसास्तयों
१--विस्पष्टः तार। -उद्धृतेयम्-१. सिं० ७॥२२ ।