________________
तत्त्वार्थवृत्ती
[ ७/२१
अतिथिसंविभागवतश्च तानि दिग्देशानर्थदण्डविरतिसामायिक प्रोष थोपवासोपभोगपरिभोगपरिमाणातिथिसंविभागतानि तैः सम्पन्नः संयुक्तो यो गृही भवति स विश्ता विरतोऽगारी ति कव्यते । चकारोऽनुक्तसमुचयार्थः । तेन वक्ष्यमाण सल्लेखनादियुक्तः अगारीति कथ्यते । अस्यायमर्थ:- पूर्वदक्षिणपश्चिमोत्तराचतम्रो दिशः, अग्निकोणनैर्ऋत्यकोणवायुकोणेशान५ कोणलक्षणास्त्रो विदिशः प्रतिदिशश्च कथयन्ते, ना अपि दिक्शन लभ्यन्ते तासु दिक्षु प्रचि हिमाचलविन्ध्यपर्वतादिकम् अभिज्ञानपूर्वकं मर्यादां कृत्वा परतो नियमप्रहणं दिग्वितंत्रतमुच्यते । तेन च दिग्त्रिरतित्रतेन वहिः स्थितस्थावरजङ्गमप्राणिनां सर्वत्राविराधनाभायाद गृहस्थस्यापि महात्रतत्यमायाति । तस्माद्बहिः क्षेत्रे मुक्त दिम्बाश्रप्रदेशे धनादिलाभ सत्यपि मनोदयापार निषेधात् लोभनिषेधागारिणो भवति ।
२४४
मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज
१० गन्तव्यायामपि दिशि नियतदशाद् ग्रामनदीक्षेत्र योजनवन गृहकटकादिलक्षणात् परतो विरमणं देशविरतिव्रतमुच्यते । इदं हि व्रतं दिग्विरनित्रतमध्ये अन्तर्व्रतमुत्पन्नम् । विशेषेण तु पापस्थाने भङ्गमेद्धावस्थाने खुरासानमूलस्थानम स्वस्थानहिर मज स्थानादिगमनधर्जनं देशविरतित्रतमुच्यते । तेनापि व्रतेन सस्थावर हिंसा निवर्तनाद् गृहस्थस्यापि महात्रतत्वं लोभनिवृत्तिपचर्यते ।
१५ अनर्थदण्डः पञ्चप्रकाशः -- अपध्यानपा पोपदेशप्रमादम्वरित हिंसामदानदुः श्रुतिभेदात् । तत्रापध्यानलक्षणं कथ्यते - परप्राणिनां जयपराजयहननबन्धनप्रतीकविध्वंसनस्वापतेयाऽपह
ताडनादिकं द्वेषात् परकलत्राद्युद्दालनं रागात् कथं भवेदिति मनःपरिणामप्रवर्तनम् अपध्यानमुच्यते । द्वितीयोऽनर्थदण्डः पात्रोपदेशनामा । स चतुः प्रकारः -- तथाहि अस्मात्पूर्वादिदेशाद् दासीदासान् अल्पमूल्यसुलभानादाय अन्यस्मिन गुर्जरादिदेशे तक्रियां यदि कियते २० हा महान् धनलाभो भवेदिति क्लेशणिज्या कथ्यते ||१|| अस्माद्देशात् सुरभिमहिषीबलीबढ़ें
मेलकन्वर्वादीन् यदि अन्यत्र देशे विक्रीणीते तदा महान् लाभो भवतीति तिर्यग्वणिज्यानामका दिन: पापदेशो भवति ।। २ ।। शाकुनिकाः पक्षिमारकाः, वागुरिका: मृगवराहादिमारकाः, धीराः मत्स्यमारकाः, इत्यादीनां पापोपक्रमोपजीविनाम, ईश वार्ता कथयतिअस्मिन् प्रदेशे धनजदाद्युपलक्षिते मृगवराहतित्तिरमत्स्यादयो बहवः सन्तीति कथनं कोप२५ देशनामा तृतीयः पापोपदेशः कथ्यते ||३|| पामरादीनाम एवं कथयति भूखं कृप्यते उदकमेचं तिः कास्यते तदाह एवं क्रियते क्षुपाद एवं चिकित्स्यन्ते इत्याद्यारम्भः अनेनोपायेन क्रियते कथनम् आरम्भपदेशनामा चतुर्थः पापापदेशो भवति || ||
अथ प्रसादचरितताना तृतीयोऽनर्थदण्डः कथ्य - प्रयोजनं विना भूमिकुट्टनं जलसेचनम् अपि सन्धुक्षणं व्यजनविवक्षेपणं वृक्षवल्लीदलमूलकुसुमादिछेदनम् इत्याद्यत्रद्य कर्म२० निर्माणं प्रमादचरितमुच्यते । अथ हिंसामदाननामा चतुर्थोऽनर्थदण्डो निरूप्यते -- परप्राणिहेतून शुनकमाजोरस पश्येनादीनां विषकुठारखङ्गखनित्रज्ञ लनरज्ज्यानिबन्धनशृङ्खला
अ०, ब० ज० । २ मन:पर्ययपरिणा- आ०, ब०, जर |
१ - सद्भावे स्थानेषु
६ तनिक्षे- आर ० ज |