________________
२४३
७/२०-२१]
मोऽध्यायः
शुभ्यागारमाद्यायासेषु वरून मुनिरयगारी भवति तस्यागारसद्भावात् तथा च अनिवृत्तविषयसृष्णः केनचिद्धेतुना गृहं परिहृत्य बने तिष्टम् गृहस्थोऽप्यननारो भवति, साधूक्तं भवता; अगारना भावगृह सूचितं ज्ञातव्यम्, चारित्रमोहोदये सतिं गृहसम्बन्धं प्रति अनियमपरिणामः भाषागारमभिधीयते । सोऽनियम परिणामः यभ्य पुरुषस्य विद्यते स पुमान् नन्नोग्रामदेवतेवर महारा परिणामभावान जिनचैन्ययाद वसन्नपि अनगार उच्यते । ननु अगारी व्रती न भवति अपरिपूर्णत्वात् तदयुक्तम् नगमसंग्रहव्यव हारनयत्रयापेक्षया अगारी तो भवत्येवपत्तनावासनन् । क्या कश्चित्पुमान् गृहे अपवर के वा वसति स पतनावास उच्यते स किं सर्वस्मिन् पत्तने वसति ? किन्तु पत्तनमध्यस्थितनियतगृहादौ वसति तथा परिपूर्णानि तानि प्रतिपालयन्नपि एकदेशताश्रितः पुमान् व्रतीत्युच्यते । एहिं हिंसादीनां पञ्चपातकानां मध्ये किमन्यतमा प्रतिनिवृत्तः खल्वगारी ती कश्यते; १८ कयते ; किन्तु पञ्चकारामपि विरतिमपरिपूर्णा प्रतिपालयन् ती कध्यते । अमुमेवार्थ मुत्तरसूत्रेण समयांत—
अणुवतोऽगारी ॥२०॥
अणूनि अल्पानि तानि यस्य सोऽणुतः सर्वानिवृत्तेरयोगात् । य ईदृशः पुमान स अगारीति कथ्यते । पृथिव्यप्तेजोवायुवनस्पतिकायान् जीवान् अनन्तकायवर्जान् स्वकार्ये १५ विराधयति, द्वित्रिचतुःपञ्चेन्द्रियान् जन्तून् न विराधयति तदादिममणुत्रतमुच्यते । लोभेन मोहेन स्नेहादिना गृह विनाशहेतुना ग्रामवासादिकारणेन चा जीवोऽनृतं वक्ति वस्मादन्तान्निवृत्तो योऽगारी भवति तस्य द्वितीयमशुत्रतं भवति । यद्धनं निजमपि संक्लेशेन गृह्यते तत्परपीडाकरम, यश्च नृपभीतिवशान्निश्चयेन परिहृतमपि यद्दत्तं धनं तस्मिन् धने परिहृतादरो यः पुमान् स श्राचकस्तृतीयमणुन्नतं प्राप्नोति । पुमानित्युक्ते योषिदपि लभ्यते तस्या अपि तृतीय- २० मतं भवति । एवं यथासम्भवं शब्दस्यार्थो वेदितव्यः । स्वीकृता स्वीकृता च या परस्त्री भवति तस्यां यो गृही रतिं न करोति स चतुर्थमणुव्रतं प्राप्नोति । क्षेत्रवास्तु धनधान्यहिरण्यसुपर्णदासी दासादीनां निजेच्छावशाद्येन गृहिणा परिमाणं कृतं स गृही पञ्चममणुव्रतं प्राप्नोति ।
अथ महाव्रतिनः गृहस्थस्य च किमेतावानेव विशेषः किं वाऽन्योऽपि कश्चिद् विशेबोऽस्ति इति प्रश्ने सूत्रमिदमाहुः - दिग्देशानर्थदण्डविरतिसामायिकप्रोषधोपचासोपभोग परिभोगपरिमाणातिथिसंविभागयत सम्पन्नश्च ॥२१॥
दिशश्च देशाश्व अर्थदण्डा दिग्देशानर्थदण्डाः तेभ्यो विरतिः दिग्देशानर्थं दण्डविरतिः । विरतिशब्दः प्रत्येकं प्रयुज्यते । तेनायं विग्रहः - दिग्विरतित्रतं च देशविर तिव्रतं च ३० अर्थदण्डविरतिव्रतं च सामायिकत्रतं च प्रोषधोपवासत्रतं च उपभोगपरिभोगपरिमाणश्रतं च
१ तदुक्तम् आ०, ब०, ज०२ - कायावर्जनात् - ०, ब०, ज० ॥