SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ५ २४२ १० मार्गदर्शक :- आचार्य श्रीसंत सागर जी महाराज "बाह्यग्रन्थ विहीना दरिद्रमनुजाः स्वपापतः सन्ति । पुनरभ्यन्तरसङ्गत्यागी लोकेषु दुर्लभो जीवः || १ ||" [ अभ्यन्तर परिमाश्चतुर्दश बाह्यपरिग्रहास्तु दश । तथा चोकम “मिथ्यात्ववेदहास्यादिषट्कषाय चतुष्टयम् । रागद्वेषौ तु सङ्गाः स्युरन्तरङ्गाश्चतुर्दश || १ || क्षेत्रं वास्तु धनं धान्यं द्विपदश्च चतुष्पदम् । यानं शयनासनं कुप्यं भाण्डञ्चेति बहिदेश || २ ||" [] अथ हिंसादिव्रतसम्पन्नः पुमान् कीदृशो भवतीति प्रश्ने सूत्रमिदमाहु:निःशल्यां व्रती || १८ || शृणाति विश्वंसयति निस्तीति शल्यमुच्यते । वपुरनुप्रविश्य दुःखमुत्पादयत त्राणायायुधशल्यम् । शल्यमित्र शल्यं प्राणिनां बाधाकरत्वात् शारीरमानस दुःखकारणत्वात् । कर्मोदयविकृतिः शल्यमुपचारात् । तच्छल्यं विप्रकारम् — मायाशल्यं मिथ्यादर्शनशल्यं निदानशल्यचेति । तत्र भावा परवनम् । मिथ्यादर्शनं तवार्थश्रद्धानाभावः । निदानं विषयसुखाभिलाषः । एवंविधात्रिप्रकारात् शल्यात् निष्क्रान्तो निर्गतो निःशल्यः । १५ योऽसौ निःशल्यः स एव त्रतीत्युच्यते । अत्र किनिबोधते मीमांस्यते विचार्यत इति यावत् । निःशल्यः किल शल्याभावाद् भवति, बताश्रयणाहूती भवति, न हि निःशल्यो ती भवितुमर्हति यथा देवदत्तः केवलदण्डधारी छत्रीति नोच्यते तथा निःशल्यो व्रती न भवति; अयुक्तमेवोक्तं भवता निःशल्यमात्र अव न भवति किन्तु उभयविशेषणविशिष्टः पुमान् ती भवति । निःशल्यो व्रतोपपन्नश्च व्रतीत्युच्यते । हिंसादिविरमणमात्राहूनी न भवति किन्तु २० हिंसादिविरमणयुनः शल्यरहितश्च व्रती कथ्यते । अत्रान्तः प्रभूतदुग्धघृतसहितः पुमान् गोमानित्युच्यते श्रस्य तु पुरुह (ह) दुग्खाज्यादिकं नास्ति स विद्यमानास्वपि अध्यासु गोमन नोच्यते, तथा शल्यमंयुक्तः पुमान् तेषु विद्यमानेष्वपि ती न कथ्यते, अहिंसादितानां विशिष्टं फलं शल्यवान् न विन्दति । निःशल्यस्तु भी सन् अहिंसादितानां विशिष्टं फलं लभत इत्यर्थः । अथ व्रतोपपन्नः पुमान् कतिभेदो भवतीति प्रश्ने सूत्रमिदमुच्यते । — ०७११८-१२ ] अगार्य्यनगारश्च ||१९|| अजयते गम्यते प्रतिश्रयाभिः पुरुपैः गृहप्रयोजनवद्भिः पुरुपेरिक्ष्यगारं गृहयते । अगारं गृहं पत्यमावासो विद्यते यस्य स अगारी । न विद्यते अगारं यस्य सोनगारः । अगारी च अनगार किती भवति । चकारः परस्परसमुचयार्थः । एवञ्चेहि जिनगेह १ पुरुपस्य दु- ज० । पुरुहूतदुआ ' | २ शिफ आ०, ब० ज० ॥
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy