________________
७|१७ ] मार्गदर्शक :- आचार्य श्री समुपरि जी महाराज
२४१
वाघाऽसंख्याः कोटयो जन्तवो म्रियन्ते इत्यर्थः । तथा कक्षद्रये स्तनान्तरे नाभौ स्मरमन्दिरे व स्त्रीणां प्राणिन उत्पद्यन्ते तत्र करादिव्यापारे ते त्रियन्ते । मैथुनार्थं मृषावादं वि असमप्यादत्ते, बाह्याभ्यन्तरं परिमश्च । rs आरक्षकोपाख्यानमुद्भावनीयं स्तेये सस्यघोषवत् ।
अथ परिग्रहलक्षणसूत्रमुच्यते
५
मूर्द्धा परिग्रहः ।। १७ ।।
मूर्च्छनं मूर्च्छा, परिगृह्यते परिग्रहः । या मूर्च्छा सा परिग्रह इत्युच्यते । काऽसौ मूर्छा ? अध्याबलीवर्द गर्व गरीया जिबडवादासीदास कलत्र पुत्रप्रभृतिश्चेतनः परिग्रहः । शौकिकेयमाणिक्य पुष्प ( गवैडूर्य्यपझर गही र केन्द्र मीलगरुडोद्वाराश्म गर्भ दुर्वर्णसुवर्णपट्टकूलची नाताम्रपिव्यघृततैलगुडशरास्वापतेयप्रभृतिरचेतनो बाह्यपरिग्रहः । रागद्वेषमदमाह १० कषायप्रभृतिरभ्यन्तर उपधिः | तस्योभयप्रकारस्यापि परिमस्य संरक्षणे उर्जने संस्करणे वर्द्धनादौ व्यापारो मनोऽभिलाषः मूर्च्छा प्रतिपाद्यते, न तु वातपित्तश्लेष्प्राद्युत्पादितोऽचेतनस्वभावो मूर्च्छा भण्यते "मूर्च्छा मोहसमुच्छ्राययोः” [ पा धातुपा ४० २१९ ] इति वचनात् । मूच्छिरयं सामान्येन मोहपरिणामे वर्तते । यः सामान्येनोक्तोऽर्थः
विशेषेपि वर्तते, तेन सामान्यार्थमाश्रित्याचेतनत्वलक्षणोऽर्थी नाश्रयणीयः, किन्तु विशेष- १५ लक्षणोऽर्थो मनोऽभिलाषक्षणोऽर्थी मूच्छिधात्वर्थोऽत्र गृह्यते । एवं चेदू बाह्याः परिमद्दाः न भवन्ति मनोऽभिलार मात्राभ्यन्तर परिग्रहार्थ परिग्रहात् तन्न युक्तमुक्तं भवता; मनोऽभिलाषस्य प्रधानत्वात् अभ्यन्तर एव परिग्रहः सङ्गृहीतः, जाह्मपरिमहश्य गौणत्वात् । तेन ममत्वमेव परिग्रह उक्तः । तर्हि नाह्यः परित्रहो न भवत्येषः सत्यम्: बाह्यः परिग्रहो हेतुत्वान सोऽपि परिग्रह उपध्यते । तेन आहारभयमैथुनादियुक्तः पुमान् सपरिप्रहो भवति सम्झा- २० नामपि ममेदमिति सङ्कल्पाश्रयत्वात् रागद्वेपमोहादिपरिणाभवन्नास्ति दोषः । प्रमत्त योगादिति पदमनुवर्तते तेन यस्य प्रमत्तयोगः स सपरिभह: यस्य तु प्रमत्त योगो न वर्तते सोऽपरिग्रहः । सम्यग्दर्शनज्ञान चारित्रतपोयुक्तः प्रमादरहितो निर्मोह: तस्य मनोऽभिलापलक्षणा मूर्च्छा नास्ति निःपरिमद्दत्वा तस्य सिद्धम् । ननु ज्ञानदर्शनचारित्रत पोलक्षणः किं परिग्रहो न भषति ? न भवत्येव, ज्ञानादीनाम् आत्मस्वभावानाम हेयत्वादपरिग्रहवं सिद्धम् । “यस्त्यक्तु २५
I
2
शक्यते स एव परिग्रहः" [ ] इत्यभिधानात् । रागद्वेषादयस्तु कर्मोदयाधीनाः । अनात्मस्वभावा हेयरूपास्तेषु सङ्कल्पः परिग्रह इति सङ्गच्छते । तत्र प्राणातिपानोऽवश्यम्भावी तदर्थं चासत्यं वदति स्तैन्यञ्च विदधाति अब्रह्मकर्मणि नियतं यत्नवान् भवति । पूर्वोः पातकैस्तु नरकादिषु उत्पयते तत्र तु पश्चप्रकारादि दुःखं भुङ्क्ते । तेन मुख्यतया रागादिमनोऽभिलाषः परिमह इत्यायातम् । तथा चोक्तम्
३१