________________
मार्गदर्शक :- आचार्य श्री सविधिसागर जी महाराज
२४०
तत्त्वार्थवृत्ती बन्धनादिका वैरकर कलहादिकरम् उल्लासकरं गुर्वान्यवज्ञाकर तसत्रमनृतमित्युच्यते । अमृतस्य विवक्षापि अनृनवचनोपायचिन्तनमपि प्रमत्तयोगादनृतमुच्यते । त्याच्यानुष्ठानाद्यनुबदनमपि नानृतं प्रमत्तयोगाभावात् । एवं प्रमत्तयोगादिनि उत्तरत्रापि योज्यम् । अथ स्तेयलक्षणमुच्यते
अदत्तादानं स्तेयम् ||१५॥ दीयते स्म दत्तं न दत्तम् अदत्तम् , अदत्तस्य आदानं ग्रहणम् अदनादानं स्तेयं चौर्य भवति । यल्लोकः स्वीकृतं सर्वलोकाप्रवृत्तिगोचरः तदुस्तु अदत्तम् , तस्य ग्रहणं जिघृक्षा वा ग्रहणोपायचिन्तनं च स्ते यमुच्यते । ननु यदि अदत्तादानं स्तेयम् तहिं कर्म नोकर्मग्रहणमपि
स्तेयं भवेत परैरदत्तत्वात : साधूक्तं भवता; यत्र दानमादानं च सम्भवति तत्रैव स्तेयन्यब१० हृतिर्भवति अदत्त प्रणवचनस्य सामान , दातृसद्भावे प्राहकास्तित्वात , कर्म-नोकर्मग्रहण
दायकः कोऽपि नास्नि अन्यत्रात्मपरिणामात् , त्रिभुवनभृततयोग्याणुवर्गणानामस्वामिकत्यात नैष दोषः। नन्वेवं सति मुनीमां ग्रामनगरादिपर्यटनावसरे रथ्याद्वारादिप्रवेश अदत्तादानं सजायते तेपां सस्वामिकत्वात् मुनीनामनभिहितत्वाच्च, इदमपि साधूतं भवता; नगरपामादिषु रयाद्वारादिप्रवेशादिषु च सर्वजनसामान्यतया तत्र प्रवृत्तिर्मुक्तंव वर्तते । करमात् ? अर्थापत्ति१५ प्रमाणात् । कार्थापत्तिरत्र घर्तते इति चेत् ? उच्यते-पिहितहाररादिषु मुनिनं प्रविशन्
अपिहितद्वारादिषु प्रत्रिशेदित्यर्था पादनात् । पिहितद्वारादिपु यदि मुनीनाममुक्तिः अपिहितद्वारादिषु मुक्तिरापद्यत एव । अथवा प्रमत्तयोगाददत्तादानं स्तेयं भवति, न रथ्यादिषु प्रविशता मुनीनां प्रमत्सयोगो वर्तते, तेन वाह्यवस्तुमहण तदग्रहण च सरकलेशचरिणामसद्भावात स्तेयं तदभावे न स्नेयमिति । २० अथाब्राभलक्षणमुच्यते--
मैथुनमत्रम || १६॥ मिथुनस्य कर्म मैथुनम् । किं तत् मिथुनस्य कर्म ? स्त्रीपुरुपयोश्चारित्रमोहविधा के रागपरिणतिप्राप्तयोरनन्योन्यपर्वणं (स्पर्शन) प्रति अभिलापः स्पर्शी गायचिन्तनं च मिथुनकों
च्यते । रागपरिणतेरभावे न स्पर्शनमात्रमप्रमोच्यते । लोकेऽप्याबालगोपालादिप्रसिद्धमेतन् यन् २५ सीपुंसयोः रागपरिणामकारणं चेष्टित मैथुनम् । शास्त्रे च "अश्ववृषभयोमथुनेच्छा [ ]"
मिथुनकर्म । ततः कारणात् प्रमत्तयोगान् स्त्रीपुंस-पुरुपपुरुषादिमिथुनगोचरं रतिसुखार्थचेपनं मैथुनमित्यायातम् । अहिंसादयो गुणा यस्मिन् परिरश्नमाणे बृंहन्ति वृद्धि प्रयान्ति तनोच्यते । न ब्रह्म अनझ। यन्मथुनं तदब्रह्म इति सूत्रार्थः । मैथुने प्रवर्त्तमानो जीयः हिंसादिकं करोति, स्थावरजङ्गमान जीयान् विध्वंसयति । तथा चोक्तम्
"मैथुनाचरणे मूढ नियन्ते जन्तुकोटयः ।
योनिरन्ध्रसमुत्पमा लिङ्गसंघट्टपीडिताः" ॥१" [ ज्ञानार्ण८ १३५२ ] १-पीउनात् भाः, व०, ज.।
३०