________________
सप्तमोऽध्यायः
२३९
मुराणिमित्तं मरणादिकारणमात्रेऽपि सति । किन्न भवति ? बंधो कर्मबन्धः । कियान १ मुझे षि स्वोकोऽपि समये जिनसूत्रे न हि देसिदो नैव कथितः । अमुमेवार्थं दृन्तेन द्रढयति मूर्छा परिप्रइणाकाङ्क्षा परिग्रहो शिय परिग्रहश्चैव किल परिग्रहमणाकाङ्क्षा परिमद्दमुच्यते कुतः ? अपपमापदो अध्यात्मप्रमाणतः अन्तः सङ्कल्पानतिक्रमेणेत्यर्थः दो परिमः कथितः । एतेन किमुक्तं भवति प्राणातिपाताभावेऽपि श्रमत्तयांगमात्रात् ५ हिंसा भवत्येव । तथा चोक्तम्-
ult
"मरदु व जियदु व जीवो अयदाचारस्स णिच्छिदा हिंसा | मार्गदर्शक:- आचार्य श्री सुविधिसागर जी महाराजू पयदस्स णत्थि बंधो हिंसामत्तण समिदस्स ॥ १ ॥
[ पयणसा० ३।१७ ]
अस्थायमर्थः - म्रियतां या जीवतु वा जीवः अयदाचारस्स अयत्नपरस्य जीवस्य १० निश्चित्ता हिंसा भवति । हिंसायाम कृतायामपि अयत्नक्तः पुरुषस्य पापं लगत्येव । पयदस्स प्रयत्नपरस्य ' पुंसः बन्धो न भवति । केन ? हिंसामतेण हिंसामात्रेण समिदस्स समितिपरस्य । अत्र परिणामस्य प्राधान्यमुक्तम् । तथा चोक्तम्-
"अननपि भवेत्पापी निघ्नमपि न पापभाक् ।
परिणामविशेषेण यथा धीवर कर्षकौ ॥ १ ॥” [यश० उ० प्र० ३३५] १५
अन्यच --
"स्वयमेवात्मनात्मानं हिनस्त्यात्मा प्रमादवान् ।
पूर्व प्राण्यन्तराणां तु पश्चात्स्याद्वा न वधः ||२|| [ अथ अनृतलक्षणमुच्यते
मा०, प०, ज०
}
असदभिधानमनृतम् ॥ १४ ॥
अस्तीति सन् न सत् असत् अप्रशस्तमित्यर्थः । “वर्तमाने शत्तङ्” [का० सू० ४।४।२] असतः असत्यवचनस्य अभिधानम् अनृतमुच्यते । न ऋतं न सत्यमनृतं यत् असदभिधान सत्यकथनं तत् अनृतं भवति । विद्यमानार्थस्य अविद्यमानार्थस्य वा प्राणिपीडाकरस्य वचनस्य चत् कथनं तत् अनृतं भवति । यत्प्रमत्त योगादुच्यते तदनृतमित्यर्थः । अहिंसाव्रत प्रतिपावनार्थं सत्यादीनि व्रतानि इति प्रागेवोकम तेन यत् हिंसाकरं वचनं तदनृतमिति निश्चितम् । अत्र २५ दृष्टान्तः सुनृपः यथा धनश्री हिंसायाम् । तथा यद्वचनं कर्णकर्कशं कर्णशुलप्रायं हृदयनिष्ठुरं मनःपीडाकरं विप्रापप्रायं बिरुद्धप्रलापप्रायं विरोधवचनमिति यावत्, प्राणिवध
१३- स्य प्राधान्यपुंसः आ०, ब०, ज० । २ उद्घृताभ्यं स०सि ३ | १३ | ३ - मानस्य