SearchBrowseAboutContactDonate
Page Preview
Page 340
Loading...
Download File
Download File
Page Text
________________ तत्त्वार्थवृत्तौ मशक्यत्वात् तत्र तावत् हिंसालक्षणप्रतिपादकं सूत्रमिदमुच्यतेप्रमत्तयोगात प्राणव्यपरोपणं हिमा ॥ १३ ॥ प्रमाद्यति स्म प्रमत्तः प्रमायुक्तः पुमान् काय संयुक्तात्मपरिणाम इत्यर्थः । अथवा इन्द्रियाणां प्रचारमनवधार्य अनिवार्य यः पुमान् प्रवर्तते स प्रमत्तः । अथवा प्रवृद्धकषायोदय - ५ प्रविः प्राणातिपातादिहेतुषु स्थित अहिंसायां शायेन यतते कपटेन यनं करोति न परमार्थेन स प्रमत्त उच्यते । अथवा पञ्चदशप्रमादयुक्तः प्रमत्तः । के ते पञ्चदश प्रमाशः ? 'चतस्रो विकथाः चत्वारः कपायाः पचेन्द्रियाणि निद्रा प्रेमा च । तथा चोक्तम २३८ "विका तह य कसाया इंदियणिहा तहेच पणओ य । चदुचदुपणमेगेगे होति पमादाय पण्णरस ॥१॥" [ पंचसं० १।१५ | प्रमत्तस्य योगः काय वामनः कर्मरूपः प्रमत्तयोगः, तस्मात् प्रमत्त योगान । "पंच वि इंदियपाणा मणवचकारण तिष्णि बलपाणा । आणपाणपाणा आउगपायेण होंति दस पाणा ॥" [ बोधवा गा० २५ ] मार्गदर्शक :- आचार्य श्री सुविधिसागर जी महाराज इति गाथा कथितक्रमेण ये प्राणिनां दस प्राणास्तेषां यथासम्भवं व्यपरोपणं वियोग१५ करणं व्यपरोपणचिन्तनं व्यपरोपणाभिमुख्यं वा हिंसेत्युच्यते । प्रमत्त योगाभावे प्राणव्यपरी १. हिंसा न भवति । सा हिंसा प्राणिनां दुःखहेतुत्वाद धर्मकारणं ज्ञातव्या । चेत्प्रमत्तयांगों न भवति तदा केवलं प्राणव्यपरोपणमात्रम् अधर्माय न भवति । “वियोजयति चासुभिर्न च बधेन संयुज्यते ।" [द्वात्रिंशद्वा० ३४२६ ] इत्यभिधानात् । तथा चोक्तम्— २० [ ७/१३ ३० उच्चालिदम्मि पादे इरियासमिदस्स णिग्गमट्ठाणे 1 आवादज्ज कुलिंगो मरेज तजोगमासे || १ | ण हि तस्स तणिमित्तं बंधी सुमो विदेसिदो समए । मुच्छा परिणाहोच्चि य अज्झप्पपमाणदो भणिदो || 11" [यस क्षे० ३३१६, १७ ] एतयोर्गाथयोरर्थसूचनं यथा----पादे चरण उच्चादिग्मि गमने प्रवृत्ते सति इरिय:समिदस्य ईयसमितियुक्रः स्य मुनेः निगमणहाग निर्गमनस्थाने पादारोपणस्थाने आवादेज यदि आपतेत् आगच्छेत् पादन चम्पिते कुलितो सूक्ष्मजोवो मरेज त्रियेत वा तब्जोंगमासेज्ज पादसंयोगमाश्रित्य । ण हि तरस तणिमिते न हि नैव न भवति तस्य जन्तु चम्पकस्य १ - प्रतिष्ठः भ०, ब० ज० ।
SR No.090502
Book TitleTattvarthvrutti
Original Sutra AuthorN/A
AuthorJinmati Mata
PublisherZZZ Unknown
Publication Year
Total Pages648
LanguageHindi
ClassificationBook_Devnagari, Philosophy, Tattvartha Sutra, Tattvartha Sutra, & Tattvarth
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy