________________
तत्त्वार्थवृत्ती
[ ७/१०-११
पक्षिवत्। परिग्रहोपार्जने तद्रक्षणे तत्क्षये च प्रचुराम्यादीनयानं समन्तात् लभते । धनैस्तु इन्धनैरिव चपिः तृप्तिर्न भवति । लोभाभिभूतः सन् उचितमनुचितं न जानीते । पात्रे -
प्यागतेषु मध्योत्तरं ददाति । कपाटपुटसन्धिबन्धं विधते ददाति चेदर्द्धचन्द्रम् | मृतोऽपि सन्निरयादिगति सरिदशात जलावगाहनं भृशं कुस्ते, लोकनिन्दनीयश्च भवति । ५ तेन परिग्रहविरमणं नराणां श्रेयस्करम् । इत्यादिकं दिसादिपपातकेषु अपायाऽयद्यदर्शनं नित्यमेव भावितव्यम् ।
२३६
अथ हिंसादिपू पपात के अन्य सवार आचार्य दुःखमेव वा ॥ १०॥
なり
महाराज नीतिसूत्रमुच्यते-
वा अथवा हिंसादयः पञ्च पावकाः दुःखमेव भवन्ति दुःखस्वरूपाण्येवेति भावना १० भावनीया । नतु हिंसादयो दुःखमेव कथं भवन्ति । सत्यम् ; दुःखकारणात् दुःखम, यस्तु यस्य कारणं तत्तदेवोच्यते उपचारात् अन्नं खलु प्राणा इति यथा प्राणानां कारणत्वात् अन्नमपि प्राणा इत्युच्यन्ते । अथवा दुःखकारणस्य कारणत्वात् हिंसादयो दुःखमुच्यन्ते, तथाहि – हिंसादय असातावेदनीयकर्मणः कारणम्, असातावेदनीयञ्च कर्म दुःखस्य कारणं तेन दुःखकारणकारणत्वाद् वा दुःखमित्युपचर्यन्ते । यथा 'प्राणिनां धनं प्राणः' इत्युक्ते वनं १५ द्दि अन्नपानकारणम् अन्नपानच प्राणकारणं तत्र यथा धनं प्राणकारणकारणं प्राणा इत्युपचर्यते तथा दुःखकारणकारणाऽसद्वेश कारणत्वाद् हिंसादयोऽपि दुःखमुपचर्यन्ते । इत्येवमपि भावना स्थैर्यार्थं भवति । ननु विषयेषु रतिसुखसद्भाषान् सर्वमेव कथं दुःखम् ? सत्यम् विषयरतिसुखं सुखं न भवति वेदनामनीकारत्वात् खर्जून खादिमार्जनवत् ।
भूयोऽपि तानां स्थिरीकरणार्थ भावनाविशेषात् सूत्रेणानेन भगवानाह - मैत्री प्रमोदकारुण्यमाध्यस्थ्यानि च सत्त्वगुणाधिकक्लिश्यमानाविनेयेषु ॥११॥
मित्रस्य भावः कर्म वा मैत्री । "यत्स्त्रीनपुंसकाख्या" [
] इति वचनात् स्त्रीत्वम्, नपुंसके तु मध्यमित्यपि भवति । कायवाङ्मनोभिः कृतकारितानुमतैरन्येषां कृच्छ्रानुत्पत्तिकाला मैत्रीत्युच्यते । मनोनयनवदनप्रसन्नतया विक्रियमाणोऽन्तर्भक्तिरागः २५ प्रमोद इत्युच्यते । हीनदी नकानीनानयनजनानुमत्वं कारुण्यमुच्यते । करुणाया भावः कर्म वा कारुण्यम् । मध्यस्थस्य भावः कर्म वा माध्ययम् रागद्वेषजनितपक्ष पातस्याभाषः माध्यस्यमुच्यते | मैत्री च प्रमोदश्च कारुण्यच्च माध्यध्यक्ष मैत्री प्रमोद कारुण्यमाध्यस्यानि । पापकर्मोदयवशात् नाना योनिषु सीदन्ति दुःखीभवन्तीति सत्त्वाः प्राणिनः । ज्ञानतपःसंयमादिभिर्गुणैरधिकाः प्रकृष्टा गुणाधिकाः । असदेद्य कर्म विपाकोत्पादितदुःखाः क्लिश्यन्ते इति
१ आदीनवो दोषः । २ मैत्रभि-आ०, ब० ज० ।
3