________________
]
सप्तमोऽध्यायः
२३५
भावना क्रियन्ते तथा व्रतस्थेयोर्थ व्रतविरोधिष्यधि भावना
अथ यथा त्रतस्थ विन्स इत्यभिधेयसुखकं सूत्रमुथते
हिंसादिष्विहामुत्रापायावद्यदर्शनम् ॥ ९ ॥
हिंसा आदिर्येषाम् अनृतस्तेयात्रापरिमाणां ते हिंसादय: तेषु हिंसादिषु इह अस्मिन् जन्मनि अमुत्र च भविष्यद्भवान्तरे, अपायश्चाभ्युदयनिःश्रेयसार्थं क्रियाविध्वंसकप्रयोगः ५ सप्तभयानि वा अवयं न उदितं (तुं ) योग्यम् अवयं निन्दनमित्यर्थः । अपायश्चावचश्व अपायावद्दिष्ट क्रिया यावन के परलोके च अपायावद्यदर्शनं जीवस्य भवति ।
हिंसादिषु पञ्चपातकेषु कृतेष्विति भावनीयम् । तथाहि हिंसकः पुमान् लोकानां नित्यमेव उद्वेजनीयो भवति, नित्यानुबद्ध वरश्च रुजायते । इह भवेऽपि बधबन्धनादिक्लेशा- १० दीन् परिप्राप्नोति मृतोऽपि सन् नरकादिगतिं प्रतिलभते । लोके निन्दनीयश्च भवति । #मात्कारणात् केनापि हेतुना हिंसा न कर्तव्या । हिंसाविरमणं श्रेयस्कर भवति अजगजजादीनां हवनं च महानरकपातकं भवति परेषां दुःखजनकत्वान् ।
F असत्यवादी पुमान् अविश्वसनीयों भवति । जिह्वाकर्णनासिकादिच्छेदन प्रतितेति । मिध्यावचनदुःखिताश्च पुरुषा बद्धवैराः सन्तः प्रचुराणि व्यसनानि मिथ्यावादिन १५ यति गईण कुर्वन्ति । तस्मात्कारणाद सत्यवचनादुपरमणं श्रेयस्करम् ।
परद्रव्यापहारी पुमान् कर्मचाण्डालानामप्युत्रे जनीयो भवति । इहलोकेऽपि निष्ठुरद्वार बधबन्ध-करचरणश्रवणरसनात्तरन्तच्छदच्छेदन - सर्वस्वापहरण "अबालवलियारोहलादिकं प्रतिप्राप्नोति । मृतोऽपि सन्नरकादिगतिगर्तेषु पतति । सर्वलोकनिन्दनीयच भवति । वो कोनोपजीवनं न श्रेयस्कर मिति भावनीयम् ।
Sn
५
ब्रह्मचारी पुमान् मदोन्मत्तो भवति । विभ्रमोपेत उद्यान्नमना यूवनाथ इव रिषितः परवशः सन् वधबन्धपरिक्लेशान् प्राप्नोति । मोहकर्माभिभूतश्च सन् कार्य नो जानीते। स्त्रीलम्पटः सम् दानपूजनजिनस्तवनोपवसनादिकं किमपि
नैवाचरति । परपरिमद्दाश्लेषण सङ्गतिकृतर तिच अस्मिन्नपि भत्रे वैरानुबन्धिहाम्रोफोविकर्तन - तदादितर्कादिप्रवेश-बध-बन्ध सर्व स्वापहणादिकमपायं प्रतिलभते । २५ सि नरकादिगतिगर्त दुःखकई मनिमज्जनं प्रतिलभते । सर्वलोकनिन्दनीयश्च भवति ।
मन्दिर विविरतिर/क्ष्मनः श्रेयस्करीति भावनीयम् ।
सुपरिमइः पुमान् परिग्रहार्थिनां परिभवनीयो भयति पक्षिणां परिगृहीतमांसखण्ड
१- ष्वपि भा भा०
निर्भरण - भा०, ब० ज० -नीयो म- बा०, ब० ज० । ७ लिङ्गच्छेद- लिङ्गामभागे शल्यकाप्रवेश |
० ० २ प्रतिप्रा० । ३ वा व्यसनिन उ अ१०, ब० ज० । ५ मुण्डितः सन् गईभारीहणादिकम् । अवलवाले - भा०, म० ज० ।