________________
तस्वार्थ वृत्ती
[819-6
"असादानविरमणत्रतस्य भवन्ति । शून्यागारेषु यस्यावासो भवति स निस्पृहः स्यात् तस्य अदत्तादानविरमणव्रतं स्थिरीभवति । यच विमोचितेषु स्थानेषु आवासं करोति तस्यापि मनः परिग्रहेषु rिeg भवति तेनापि अदत्तादानविरतिव्रतस्य परमं स्थेयं स्यात् । एवं द्रे भावने भवतः । परोपरोधाकरणो ऽपि पराग्रहणान् तत् स्थिरं स्यात् । तथान्तरायादि५ प्रतिपालने मनसा सह चौर्य न भवति तेनापि तं स्थिरीभवति । समभिः सह विसं बादे जिनवचनस्त्यैन्यं भवति, तदभावे तत् स्थिरं स्यात् ।
२३४
૨૦
स्त्रीणां रतावत्रदशवन्धिनी।वीरवहानम् । तासां स्त्रीणां मनोहराणि हृदयानुरञ्जकानि यानि अङ्गानि षदनस्तनजघनादीनि तेषां निरीक्षणमवलोकन तन्मनोहराङ्गनिरीक्षणम् । पूर्वश्व तत् तच पूर्वशर्त पूर्वकालभुक्तभोगः तस्य अनुस्मरणमनुचिन्तनं पूर्वरतानुस्मरणम् । वृषे वृषभे साधवो वृष्याः येषु रसेषु भुषु पुमान् वृषभवद् उन्मत्तकामो भवति ते रसा वृष्या इत्युच्यन्ते, उपलक्षणत्वात् येषु रसेषु १५ भुक्तेषु वाजीष अश्ववदुन्मत्तकामो मयति ते वाजीकरणरसाः वृषशब्देन उपलक्षकेनोपलक्ष्यते, इष्टामनोरसनानुरञ्जकाः, वृष्याश्च ते इद्राच ते च ते रसाः वृष्येष्टरसाः इन्द्रियाणामुत्कटल सम्पादका उत्कटरसा इत्यर्थः । स्वमात्मीयं तच तच्छरीरच स्वशरीरं निजशरीरं तस्य संस्कारः दन्तनखकेशादिष्टङ्गारः स्वशरीरसंस्कारः । स्त्रीरागकथाश्रवणश्च तन्मनोहराङ्गनिरीक्षणच पूर्वरतानुस्मरण वृष्येष्टरसाच स्वशरीरसंस्कारच स्त्रीरागकथाश्रवण तन्मनोहराङ्ग निरीक्षणपूर्वरतानुस्मरणष्षृष्येष्टरसस्वशरीरसंस्काराः तेषां त्यागाः वर्जनानि ते तथोक्ताः । एताः पञ्च भावना ब्रह्मचर्यव्रतस्य स्थिरीकरणार्थं भवन्ति ।
अदानीं ब्रह्मचर्यव्रतस्य पश्च भावना उच्यन्तेस्त्रीरागकथाश्रवणतन्मनोहराङ्ग निरीक्षण पूर्वरतानुस्मरण वृष्येष्ट
रसस्वशरीरसंस्कारस्थागाः पञ्च ॥ ७ ॥
२०
अथ परिग्रहविरमणव्रतस्य पञ्च भावना उच्यन्ते
मनोज्ञामनोज्ञेन्द्रिय विषय रागद्वेषवर्जनानि पञ्च ||८||
मनो जानन्तीति मनोज्ञाश्चित्तानुरञ्जकाः । तद्वपरीता अमनोशाः । मनोशाच अमनो
२५ शाश्च मनोज्ञामनोज्ञाः से च ते इन्द्रियाणां स्पर्शनर सनत्राणचक्षुः श्रोत्राणां विषयाः स्पर्शरस शन्दरूपाः तेषु राग द्वेषश्च तयोर्वर्जनानि परित्यागाः पञ्चानामिन्द्रियाणामिष्टेषु विषयेषु रागो न विधीयते अनिष्टेषु च विषयेषु द्वेषो न क्रियते । एताः पश्न भावनाः परिग्रहपरित्यागतस्य स्थैर्यार्थं भवन्ति ।
१- दानत्रतस्य आ०, ब० ज० । २ तस्य म आ०, ब० ज० । ३ स्पस्थे - तto | ४- णेऽपि ग्रह-आ०, ब० ज०५ सवतं ता० ६ - पलभ्यन्ते भा०, प०, ज० ।