________________
७|४-६]
सप्तमोऽध्यायः
तत्र तावत् अहिंसाव्रतस्य पच भावना उच्यतेवामनोगुसर्यादाननिक्षेपणस मित्यालोकित पानभोजनानि पञ्च ॥ ४ ॥
मिशः द्वयोः प्रत्येकं प्रयुज्यते, वाग्गुप्तिश्च मनोगुप्तिश्च वाङ्मनोगुनी । समिति शब्दः प्रत्येकं द्वयोः सम्बद्धयते, ईर्यासमितिश्व आदाननिक्षेपणसमितिश्च ईर्यादान निक्षेपणसमिती | पान भोजन पानभोजने आलोकिते सूर्यप्रत्यक्षेण पुनः पुनर्निरीक्षिते ये ५ पानभोजने ते आलोकितपानभोजने, अथवा पान भोजन पानभोजनं समाहारो हुन्छ, आलोकितञ्च तत् पानभोजनश्च आलोक्तिपानभोजनम् । ततः वाङ्मनोगुप्सी च ईश्रदाननिक्षेपण समितीच आलोकितपानभाजनञ्च वाङ्मनोगुतीर्थादाननिक्षेपण समित्यालोकित पानभोजनानि । एताः पञ्च अहिंसात्रतभावना वेदितव्याः |
१०
अथ सत्यत्रतभावनापचक्रमुच्यते दर्शक :- आचार्य श्री सुविधिसागर जी महाराज कीलोभमोरुस्वास्थप्रत्याख्यानान्यनुवीचिभाषणञ्च पञ्च ॥ ५ ॥
1
भीरोर्भावो मरुत्वम् इसस्य भावो हास्यम्, क्रोधश्च लोभश्रा भीरुत्व हास्यश्च कोलोभभीस्यानि तेषां प्रत्याख्यानानि वर्जनानि कोष लोभभीरुत्व हास्यप्रत्याख्यानानि चत्वारि । अनुवीचिभाषणं चिचार्य भाषणमनवद्यभाषणं वा पश्चमम् । अस्यायमर्थः क्रोधप्रत्याख्यानं क्रोधपरिहरणम्, लोभप्रत्याख्यानं 'लोभविवर्जनम् मीत्व- १५ प्रत्याख्यानं भयत्यजनम् हास्यप्रत्याख्यानं वर्करपरिहरणम्, एतानि चत्वारि निषेधरूपाणि, अनुभाषणं विधिरूपं कर्त्तव्यतयाऽनुष्ठानम् । चकारः परस्परसमुच्चये वर्तते । एताः पञ्च भावनाः सत्यव्रतस्य वेदितव्याः ।
३०
3
अथाऽचर्य व्रत भावनाः पच्यन्ते
शून्यागार विमोचितावासपरोपरोधाकरण भैक्षशुद्धिमधर्मा
१ भरिव भ० ५०, न० ।
२३३
विसंवादाः पञ्च ॥ ६॥
शून्यानि च तानि आगाराणि शून्यागाराणि पर्वतगुहावृक्ष कोटर नदीतट प्रभृतीनि अस्वामिकानि स्थानानि शून्यागाराण्युच्यन्ते । विमोचितानि उद्धसग्रामनगर पत्तनानि शत्रुfreaासितानि स्थानानि विमोचितान्युच्यन्ते तेषु आवासौ शुन्यागारविमोचितावासौ । परेषामुपरोधस्य ठस्य अकरणं परोपरोधाकरणम् भिक्षाणां समूहो भैक्षं समूहे अणू २५ art शुद्धिः भैrशुद्धिः, उत्पातनादिदोषरहितता । समानो धर्मो जैनधर्मो येषां ते सधमाणः "धर्मादनिच् (१) केवलात् " [ पा० सू० ५/४/१२४ ] । विरूपकं सम्मुखीभूय बदनं वेदं ममेदमिति भाषणं दिसंवादः न विसंवादः अविसंवादः, सघर्मभिः सह अविसंवादः सधर्माविसंवादः । शुन्यागार विमोचितावासौ च परोपरोधाकरणञ्च भैभशुद्धिश्र सधर्माविसंवादश्च शून्यागारविमोचिताचा सपरोपरोधाकरण भैक्षशुद्धिसधर्माबि संवादाः पश्च भावना ३०
"
२०